समय रैना

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox person

समय रैना (डोगरी/हिन्दी: समय रैना; शारदा कश्मीरी: 𑆱𑆩𑆪 𑆫𑆽𑆤𑆳; फलकम्:Lang-en) भारतीय हास्यकलाकारः, यूट्यूबर्, चतुरङ्ग-उत्साही च अस्ति । सः स्टैण्ड्अप् हास्यप्रतियोगिता कॉमिकस्तानम् द्वितीयस्य संस्करणस्य सहविजेता आसीत् ।[१] कोविड्-19 महामारीकाले सः बहुभिः हास्यकलाकारैः चतुरङ्गस्वामीभिः सह चतुरङ्गक्रीडां दूरीकर्तुं आरब्धवान् । स्वचैनलद्वारा अपशिष्ट-उत्कर्षकाणां कृते सहायता, पश्चिमबङ्गऽसमच जलप्रलयपीडितानां कृते राहतं च सहितं विविधकारणानां कृते धनसङ्ग्रहम् अकरोत् ।[२][३][४]

प्रारम्भिक जीवनम् शिक्षा च

यथा तेन वर्णितं, रैना रूढिवादी कश्मीरीपण्डित परिवारात् आगच्छति । सः पुणेनगरे विद्यार्थीगृहे मुद्रण-अभियान्त्रिकी-पाठ्यक्रमे नामाङ्कनं कृतवान्, यत् सः समयस्य अपव्ययम् इति अवदत् । सः ओपन् माइक् इवेण्ट् कर्तुं आरब्धवान्, अन्ते स्थानीयहास्यदृश्ये नियमितः च अभवत् ।[५]

सम्बद्धाः लेखाः

उल्लेखाः

"https://sa.bharatpedia.org/index.php?title=समय_रैना&oldid=4833" इत्यस्माद् प्रतिप्राप्तम्