समः शत्रौ च मित्रे च...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
समः शत्रौ च मित्रे च तथा मानापमानयोः ।
शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १८ ॥

अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य अष्टादशः(१८) श्लोकः ।

पदच्छेदः

समः शत्रौ च मित्रे च तथा मानापमानयोः शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ॥ १८ ॥

अन्वयः

अग्रिमश्लोकः द्रष्टव्यः ।

शब्दार्थः

अग्रिमश्लोकः द्रष्टव्यः ।

अर्थः

अग्रिमश्लोकः द्रष्टव्यः ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=समः_शत्रौ_च_मित्रे_च...&oldid=6645" इत्यस्माद् प्रतिप्राप्तम्