सङ्कृतिः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

संकृतिः नामा ऋषिः संकृतिगोत्रस्य​ कुलपुरुषः। संकृतेः वंशः शाक्त्यः (शक्तेः गोत्रोत्पन्नः), सांकृत्यः(संकृतेः गोत्रोत्पन्नः), गौरिवितः (गौरिवितेः गोत्रोत्पन्नः) इति कथ्यते।

संकृतिः वसिष्ठस्य पौत्रः शक्तिमहर्षेः पुत्रः। प्रसङ्गेन शक्तिमहर्षिः पराशरमहर्षेः (व्यासमहर्षेः पिता) पिता।

संकृतिमहर्षेः विषये अधिकं न ज्ञायते। एतस्य नाम अवधूतोपनिषदि वर्तते यत्र भगवान् दत्तात्रेयः अवधूतस्य स्वरूपं संकृतिमहर्षिं कथयति।

सांकृत्यगोत्रः सांकृतगोत्रः च संकृतात् आगतौ इति अभिप्रायः।

"https://sa.bharatpedia.org/index.php?title=सङ्कृतिः&oldid=2926" इत्यस्माद् प्रतिप्राप्तम्