सङ्कल्पप्रभवान्कामान्...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

गीतोपदेशः
सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः ।
मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ॥ २४ ॥

अयं भगवद्गीतायाः षष्ठोध्यायस्य आत्मसंयमयोगस्य चतुर्विंशतितमः(२४) श्लोकः ।

पदच्छेदः

सङ्कल्पप्रभवान् कामान् त्यक्त्वा सर्वान् अशेषतः मनसा एव इन्द्रियग्रामं विनियम्य समन्ततः ॥ २४ ॥

अन्वयः

अग्रिमश्लोकः ६.२५ शनैः शनैः उपं... द्रष्टव्यः ।

शब्दार्थः

अग्रिमश्लोकः ६.२५ शनैः शनैः उपं... द्रष्टव्यः ।

अर्थः

अग्रिमश्लोकः ६.२५ शनैः शनैः उपं... द्रष्टव्यः ।

बाह्यसम्पर्कतन्तुः

सम्बद्धाः लेखाः