सखेति मत्वा प्रसभं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति ।
अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ॥ ४१ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य एकचत्वारिंशत्तमः(४१) श्लोकः ।

पदच्छेदः

सखा इति मत्वा प्रसभं यत् उक्तं हे कृष्ण हे यादव हे सख इति अजानता महिमानं तव इदं मया प्रमादात् प्रणयेन वा अपि ॥ ४१ ॥

अन्वयः

अग्रिमश्लोकः द्रष्टव्यः ।

शब्दार्थः

अग्रिमश्लोकः द्रष्टव्यः ।

अर्थः

अग्रिमश्लोकः द्रष्टव्यः ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=सखेति_मत्वा_प्रसभं...&oldid=8356" इत्यस्माद् प्रतिप्राप्तम्