संस्कृतविश्वविद्यालयस्य परिचयः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

संस्कृतविश्वविद्यालयः १८२४ सम्वत्सरे स्थापितः । १८२३ सम्वत्सरे १७ दिनाङ्के जुलाईमासे गर्भनरजेनारेलद्वारा एकः प्रस्तावः इतपूर्वं वेङ्गलप्रेसिडेन्सि निमित्तं जनशिक्षासंक्रान्तः एकः साधारणतया गोष्ठ्याः निर्माणर्थं इदं कर्मं सक्रियरुपेण विवेचनाधीनम् आसीत् । गोष्ठ्यां एइच.टि.प्रिन्सेपः, मेकेल, एइच. उइलन्स च इति प्राच्याविद्वदजनैः सह दशसदस्याः अन्तर्भुक्ताः आसन् । गोष्ठ्यायाः संख्यागरिष्ठसदस्यगणाः प्राच्यदेशीयविद्या शिक्षादानस्य पक्षे आसीत् एवं कलकातायां संस्कृतमहाविद्यालयः प्रतिष्ठाय एकः प्रस्तावः गृहीतः। अनेन प्रस्तावेन राममोहनरायः विरोधितायाः सन्मुखीनम् अभवत् । सः १८२३ सम्वत्सरे ११दिनाङ्के डिसेम्वरमासे गर्भनरजेनारेलस्य समीपे दाखिलकृतः एका स्मारकलिप्यां गोष्ठ्यायाः विषये नाङ्गीकृतः । अनन्तरं सः सर्वकारं प्रति एकः प्रस्तावः उत्थापितवान् - इउरोपशिक्षायां शिक्षितविद्वदजनेन नियुक्तेन विभिन्ना उपयोगी विज्ञानैः सह गणितं, प्राकृतदर्शनं, रसायणशास्त्रं च एवम् अङ्गव्यवच्छेदविद्याम् अन्तर्भुक्तं करणीयम् एवञ्च अधिकः उदारवादी ज्ञानालोकपूरणायः शिक्षाव्यवस्थां समुथ्थापने अग्रे निगमणम् च आवश्यकं पुस्तकं , पाठ्यशैली , अन्यान्य उपकरणेन द्वारा सुसज्जितः एकः महाविद्यालयः गठनम् भवेत् । लर्ड आमहारसर्ट अयं स्मारकलिप्यां ध्यानं न दत्तम् । १८२४ सम्वत्सरे १ दिनाङ्के जानुयारिमासे कलकातायां वउवाजारमार्गे एकं गृहं भाटकत्वा संस्कृतमहाविद्यालयस्य यात्रा उत्घाटितम्।