संत तारण

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

संत तारण जैनधर्मस्य तारणपंथस्य संस्थापकः अस्ति।

जीवन परिचयः

अस्य जन्म: १५०५ अगहन सुदी सप्तमीं अभवतः।अस्य माता वीरश्री च पिता गढाशाहं अस्ति।अस्य समाधि निसईजी मल्हारगढ क्षेत्रे जेठ वदी छटस्य रात्रे दिवस शुक्रवारं अभवतः।अस्य संघे ७ मुनि च ३६ आर्यिका आसन्।संत तारण १५१ मंडलस्य आचार्य भवन्तु मंडलाचार्यस्य पदे स्थापितः।संत तारणः एकः आध्यात्मिक संत अभवत्। आचार्य तारण: १४ ग्रंथानां रचनां कृत्वतु।

रचना

संत तारणः 14 ग्रंथस्य रचना अकरोत्।

विचारमतः

  • मालारोहण
  • पंडितपूजा
  • कमलबत्तीसी

आचारमतः

  • श्रावकाचार

सारमतः

  • न्यानसमुच्चयसार
  • उपदेशशुध्दसार
  • त्रिभंगीसार

ममलमतः

  • चौबीसठाणा
  • ममलपाहुड

केवलमतः

  • षातिकाविशेष
  • सुन्नस्वभाव
  • सिध्दीस्वभाव
  • छद्मस्थवाणी
  • नाममाला

तीर्थ क्षेत्रः

अस्य जीवनात् संबंधितं चत्वारि धामानि संति।

  • निसईजी मल्हारगढ़-अस्य समाधि भूमि
  • सेमरखेड़ी-:अस्य मुनि दीक्षा च तपो भूमि
  • निसई जी सूखा-अस्य प्रचार भूमि
  • बिल्हेरी-अस्य जन्मभूमि
"https://sa.bharatpedia.org/index.php?title=संत_तारण&oldid=4713" इत्यस्माद् प्रतिप्राप्तम्