षष्ठीविभक्तिः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


षष्ठी द्विधा शेषषष्ठी, कारकषष्ठी च इति । शेषषष्ठी एव सम्बन्धसामान्ये षष्ठी इति उच्यते ।केषाञ्चन कृदन्तानां योगे कर्तरि कर्मणि च षष्ठी विहिता । सा कारकषष्ठी इति उच्यते । षष्ठ्याः कारकत्वं नास्ति इत्यस्य शेषषष्ठ्याः कारकत्वं नास्ति इति आशयः । अतः षष्ठ्याः कारकत्वं नास्ति इति प्रायोवादमात्रम् ।

"https://sa.bharatpedia.org/index.php?title=षष्ठीविभक्तिः&oldid=2491" इत्यस्माद् प्रतिप्राप्तम्