श्वेतहूणाः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्वेतहूणाः ५ शतकस्य आरम्भे अफघानिस्ताने राज्यस्थापनम् अकुर्वन् । "बामियान्" तेषां राजधानी आसीत् । एतेषाम् आक्रमणस्य कारणतः एव गुप्तसाम्राज्यस्य नाशः अभवत् । तस्मात् उत्तरभारते सुवर्ण-अध्यायस्य आरम्भः अभवत् । किन्तु दख्खणप्रदेशे दक्षिणभारते च तेषाम् आक्रमणस्य कोऽपि प्रभावः न जातः । ६ शतकनन्तरं भारते अवशिष्टाः हूणाः भारतीयेषु एव अन्तर्भूताः अभवन् ।

फलकम्:Interwiki conflict

"https://sa.bharatpedia.org/index.php?title=श्वेतहूणाः&oldid=5641" इत्यस्माद् प्रतिप्राप्तम्