श्रृङ्गारतिलकम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ



रुद्रभट्टेन लिखितः ग्रन्थः श्रृङ्गारतिलकम् (Shrungaarathilakam) इति । अस्मिन् ग्रन्थे परिच्छेदत्रयं विद्यन्ते ।

  • प्रथमपरिच्छेदे नवरसाः,भावाः, नयक-नायिकयोः विधाः प्रदर्शिताः ।
  • द्वितीयपरिच्छेदे १० अवस्थाः,प्रणयिनः कोपपरोपायाः दर्शिताः ।
  • तृतीये परिच्छेदे इतररसाः, कैशिक्यादि वृत्तयः लिखिताः ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=श्रृङ्गारतिलकम्&oldid=9764" इत्यस्माद् प्रतिप्राप्तम्