श्येनिका

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्येनिका।

प्रतिचरणम् अक्षरसङ्ख्या ११

श्येनिका रजौ रलौ गुरुर्यदा। – केदारभट्टकृत- वृत्तरत्नाकर:३.४३

ऽ।ऽ ।ऽ। ऽ।ऽ ।ऽ

र ज र ल ग।

यति: पादान्ते।

उदाहरणम् -

धर्महान्यधर्मसुस्थिती यदा ,संसृजाम्यहं स्वयं तदार्जुन। साधुरक्षणं खलप्रणाशनं,धर्मसंस्थितिं विधातुमेव च॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=श्येनिका&oldid=3571" इत्यस्माद् प्रतिप्राप्तम्