शीतरक्तप्राणिनः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


केषाञ्चन प्राणिनां शरीरस्य उष्णता तेषां वसतिस्थानस्य परिसरस्य अनुगुणं परिवर्तते । कदाचित् शीतलं कदाचित् उष्णं वा भवति शरीरम् । ते शीतरक्तप्राणिनः इति उच्यन्ते ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=शीतरक्तप्राणिनः&oldid=5874" इत्यस्माद् प्रतिप्राप्तम्