शिवाजीचरितम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox book शिवाजीचरितस्य प्रथमाभिनयः स्वाधीनतादिवस-यात्रावसरे समभूत् । सूत्रधारो ब्रवीति यद् भारतवासिनां हृदयेषु देशप्रेमदीपनार्थमेव वयमभिनेतुमभिलषामः। शिवाजीचरितं १९४५ ख्रीष्टाब्दे विरचितम्। रचनेयं सर्वथा कालासुयोगिनी।

कथावस्तु

शिवाजी गोविन्दं सहपाठिनं कथितवान् यद् 'गुरुजनाः शास्त्राण्यध्येतुमादिशन्ति मनश्च शस्त्रग्रहणाय समुत्कण्ठते । राज्यं यवनैरपहृतम् । शत्रूणां संख्या चान्युना इति।

गोविन्दोऽवदत् -

सम्पदि विपदि वालिशं छायेवानुवर्तिष्ये भवन्तम्।

राजनि च त्वयि मन्त्री भवितास्मि कारायां च सहगामी॥

ततः शिवाजी ब्रवीति -

'सुखमयमपि हिन्दुस्थानमप्यच्छहिन्दोर्न खलु भोग्यमेतत् पिशाचैः' इति।

द्वितीयाङ्के तोरणदुर्गस्याध्यक्षः करीमवक्सो विलासीति श्रूयते । शिवाजीमहोदयस्तत्र साधुवेशं परिधाय गतस्तस्य मनोरञ्जनाय। नर्तकीनां नृत्येन आसावानन्दविह्वलो जातस्तदा । अचिरेणैव सर्वे नर्तकाः समरमुद्रां सज्जीकृत्य दुर्गाधिकारिण आक्रान्तवन्तः। करीमवक्सो निगडितः । तोरणदुर्गश्च जितः शिवराजेन।

तृतीयाङ्के बीजापुरस्य नादिरनाम्नोऽधिपतेः दुर्गोऽप्यधिकृतः शिवराजेन । शिवाजीमहोदयस्य पिता साहनाथस्तस्यैव राजस्वसचिव आसीत् । स तु पुत्रस्यापराधेन बन्दित्वं प्रापितः । नादिरेण अफजलनामकः सेनापतिः आहूय भाषितं यच्छिवाजीलुण्टाको हन्तव्यः । अफजलः प्रत्यभाषत -

'चातुरीत एव चतुरं व्यापादयिष्यामि'।

चतुर्थेऽङ्के पूर्वघटनानां सङ्क्षिप्तसूचना वर्तते । पञ्चमेऽङ्के बीजापुरस्य सेनापतिः अफजलखानः शिवाजीं हन्तुमना तस्य सान्निध्यमवाप्य समुद्यतो बभूव । अभिसन्धिना शिवराजस्य वामकुक्षौ छुरिकया प्रहर्तुमियेष, किन्तु चतुरः शिवाजी व्याघ्रनखजालेन तस्योदरं विदारितवान्।

षष्ठेऽङ्के नादिरशाहस्य शिवाजी-दमन-विषयकाणि कुचक्राणि सन्ति । पुण्यपत्तने सायस्ताखानो दुर्गाध्यक्ष आसीत् । कस्मिंश्चिद् दिने भास्करनामा शिवराजस्य सहपाठी सहकारी सेनापतिश्च वैष्णवसाधुवेशं धृत्वा सायस्ताखानस्य समीपं गत्व अवोचत् -

'मम मातुः शवयात्रयानेनैव दुर्गमार्गेण भवितव्यम् इति। तेनानुमतम्। अचिरमेव कृत्रिमशवयात्रिणः तत्र आजग्मुः । ते सर्वेऽपि योद्धारः सायस्ताखानस्य सेनां विद्राव्य पूनादुर्गमधिकृतवन्तः ।

सप्तमेऽङ्के अवरङ्गजेबः राजसभायां विराजमानोऽस्ति। राजस्वमन्त्री सूचितवान् यद् हिन्दवो जजियाकरं न ददति । तदा शिवाजी तत्राविशत् । अवरङ्गजेबस्तस्योपेक्षाभावेनासौ परं क्षुभितः । स गृहं गन्तुमियेष किन्तु मुगलाधिपतिना कारागारे कृतः। अष्टमाङ्के शिवराजोऽवरङ्गजेबं सूचयामास यद् अहं रुग्णोऽस्मि दानार्थं च कानिचिन् मिष्टान्नपात्राणि प्रेषणीयानि । पश्चात् पञ्चदशदिनानि यावत् मिष्टान्नवितरणमभूत् । शिवाजी मिष्टान्नपात्रान्तर्निहितो भूत्वा पलायितवान् । तस्य ग्रहणार्थम् अवरङ्गजेबेन महती सेना सम्प्रेषिता ।

दशमेऽङ्के शिवराजस्य राज्याभिषेकस्य चर्चा वर्तते। राज्याभिषेकसमये रामदासो गुरुस्तमाशीर्वचोभिः अभिषेचयति स्म । पश्चाच्च छत्रं समर्पयामास । माता तस्य ललाट-प्रदेशं तिलकेन विभूषयामास ।

हरिदासेन नाटकारम्भे भूमिकायां निवेदितम् -

‘प्रायेणैव यथायथमितिहासमनुसरता वृत्तान्तपरिवृत्तिमकुर्वता पात्रमात्रं च कल्पयता नाटकीयलक्षणादीनि च परिरक्षता नाटकमिदं मया निरमायि’ इति।

कविना शिवाजीचरिते गीतानि समावेशिनि प्रथमाङ्कस्यान्ते नायकस्य सहचराणां बालगीतं वर्त्तते -

बालको युवकः प्रौढो वृद्धः मनसा वचसा वपुषा शुद्धः।

भवतु त्वरितमेकतावहः देशोद्धारे मास्तु विरुद्धः।।

धर धर प्रहरणं चल चल महारणम्।

कुरु भारतोद्धरणं न भव कोऽपि विरुद्धः।।

इह बहुगुण आर्यः नहि यवननिवार्यः।

भवामि कृतकार्यः परमपि सुसमृद्धः।।

नाटके छायातत्वं परमोन्नतं वर्तते । सर्वेऽपि विविधवेशान् समवलम्ब्य युध्यन्ते । सप्तमाङ्कस्य प्रारम्भोऽवरङ्गजेबस्य एकोक्त्या भवति । स कथयति यद् - धर्मस्य संवर्धनं जीवनस्य चरमलक्ष्यं वर्तते । सूक्तयो यथोचितं प्रयुक्ताः। तथाहि

१ - विषमा पराधीनता पिशाची सर्वेषामेव पौरुषं ग्रसते।

२- दर्पणे खल्वनुरूपमेव प्रतिबिम्बं पतति।

३- वपुर्बलाद् बुद्धिबलं गरीयः।

सम्बद्धाः लेखाः

उद्धरणानि

फलकम्:Reflist

"https://sa.bharatpedia.org/index.php?title=शिवाजीचरितम्&oldid=5868" इत्यस्माद् प्रतिप्राप्तम्