शिवसेना

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox Indian political party

शिवसेना(shiv sena) हिन्दुत्वस्य प्रतिपादकः तीव्रहिन्दुत्ववादी राजनैतिकपक्षः। अस्य स्थापना १९६६तमे वर्षे जूनमासस्य १९ दिनाङ्के बाळासाहेब ठाक्रेमहोदयेन कृता ।

बाळासाहेब ठाक्रे

विवरणम्

  • शिवसेना नाम हिन्दूदेवताशिवस्य सैन्यवाहिनी । शिवसेनापक्षः भारतवर्षस्य विभिन्नप्रान्ततः मुम्बई-नगरागतजनानां विरुद्धे विरोधं प्रदर्शयति । पक्षोऽयं माराठीराष्ट्रवादं समर्थयति । शिवसेनापक्षस्य अध्यक्षः बाळासाहेब ठाक्रेमहोदयस्य देवलोकप्रयाणान्तरं उद्धव ठाक्रे अभूत् ।
  • शिवसेनापक्षः प्राथमिकावस्थायां महाराष्ट्रराज्ये आसीत् परन्तु प्रतिष्ठानन्तरवर्तीकाले समग्रदेशव्यापी विस्तारः जातः । १९७० शतके पक्षोऽयं क्रमशः माराठीराष्ट्रवादं त्यक्त्वा हिन्दूराष्ट्रवादं समर्थितवान् । विचारधारागतसाम्यतावशात् शिवसेनापक्षः भारतीयजनतापक्षेण सह मैत्रीस्थापनम् अकरोत् ।
  • पक्षोऽयं बहुवारं महाराष्ट्रराज्यसर्वकारगठनम् अकरोत् । शिवसेनापक्षः राष्ट्रियजनतान्त्रिकमैत्रीकुटस्य केन्द्रसर्वकारे (१९९८-२००४) मुख्यसहयोगी आसीत् ।

इतिहासः

फलकम्:Indian political parties

"https://sa.bharatpedia.org/index.php?title=शिवसेना&oldid=4829" इत्यस्माद् प्रतिप्राप्तम्