शाकल्यः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

शाकल्यः हि ऋग्वेदस्य पदपाठं प्रस्तुतवान् । बृहदारण्यकोपनिषदि जनकस्य सभायां याज्ञवल्क्येन सह शाकल्यस्य शास्त्रार्थस्य वर्णनं प्राप्यते (अ० ४) । पौराणिकगाथानुसारेण अयं शाकल्यः ऋग्वेदपदपाठस्य रचयिताऽप्यस्ति । यथा

‘शाकल्यः प्रथमस्तेषां तस्मादन्योरथीतरः ॥

वाष्कलिश्च भारद्वाज इति शाखाप्रवर्तकाः ॥ ३२ ॥

देवमित्रश्च शाकल्यो ज्ञानाऽहङ्कारगर्वितः ॥

जनकस्य स यज्ञे वै विनाशमगमद् द्विजः' ॥ ३३ ॥ - ब्रह्माण्डपुराणः, पूर्वभागस्य द्वितीयपादः, अ० ३४

शाकल्यस्योल्लेखः निरुक्ते, ऋक्प्रातिशाख्येऽपि च अस्ति। अतोऽयम् उपनिषत्कालिकः ऋषिः वर्त्तते । यास्केन क्वचित् क्वचित् निजनिरुक्ते अस्य पदपाठः नाङ्गीकृतः । यथा निरुक्ते ५॥२१ ‘अरुणो मासकृत् वृकः’ ( १०॥५॥१८) यास्कस्त्वत्र ‘मासकृत्' इत्येकपदं मत्वा ‘मासानां कर्त्ता' इत्यर्थं कृतवान्। किञ्च शाकल्येनात्र 'मा + सकृत्' इति पदद्वयं स्वीकृतम्। निरुक्ते ( ५॥२८ ) वने ‘न वायो' ( ऋ० १०।२९।।१ ) इति यास्केनोद्धृतः । अत्र शाकल्येन ‘वा + यः = वायः' इति पदद्वयं मन्यते । किश्चास्य पदस्योल्लेखं कृत्वा यास्कस्तु पदद्वयं न स्वीकृतवान् 'वायः' इत्येकपदस्य यास्कसम्मतार्थोऽस्ति ‘पक्षीविशेष' इति । अनेन प्रकारेण निजनिरुक्ते यास्केन क्वचित्क्वचिच्छाकल्यस्य अनुमोदनं न कृतम् । एतदतिरिक्तः रावणकृतपदपाठस्य अप्यस्तित्वं यत्र कुत्राऽपि लभते। रावणस्तु ऋग्वेदस्य भाष्यमपि रचयामास तथा तस्य पदपाठोऽपि कृतवान् । अयं हि पदपाठः शाकल्यस्य नानुकरणमस्ति, प्रत्युत नानास्थलेषु निजबुद्ध्यानुसारेण असौ नवीनपदपाठस्यापि योजनां कृतवान्।

 सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=शाकल्यः&oldid=7556" इत्यस्माद् प्रतिप्राप्तम्