शशिकलाछन्दः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


शशिकला।

प्रतिचरणम् अक्षरसङ्ख्या 15

द्विहतहयलघुरथ गिति शशिकला। - केदारभट्टकृत- वृत्तरत्नाकर:३. ८०

।।। ।।। ।।। ।।। ।।ऽ

न न न न स।

यति: सप्तभि: अष्टभि:च।

उदाहरणम् - बलवदसुकृतमबलसुकृतमथ, प्रभवति जगति यदि च मम जननम्। सुजनसुगतिकरमसदभिहननं, सुकृतसुपथजननमपि च सततम्॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=शशिकलाछन्दः&oldid=2152" इत्यस्माद् प्रतिप्राप्तम्