शब्दालङ्कारः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


ये अलङ्काराः वर्णेन शब्देन वा एव चमत्कारं कुर्वन्ति, न तत्र अर्थस्य विशेषा भूमिका, ते शब्दालङ्कारा (Shabdalankara) उच्यन्ते । अनुप्रासः, यमकः, श्लेषः च शब्दालङ्काराः सन्ति ।

"https://sa.bharatpedia.org/index.php?title=शब्दालङ्कारः&oldid=95" इत्यस्माद् प्रतिप्राप्तम्