शकुनिः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
COLLECTIE TROPENMUSEUM Wajangpop voorstellende Patih Sengkuni TMnr 2267-105.jpg

सः महाराज सुबलस्य पुत्रः गान्धारदेशस्य राजा च आसीत् । तस्य अन्य नामः सौबलः । तस्य भगिनी गान्धारी । सः कौरवाणं मातुलः आसीत् । तस्य पुत्रः उलूकः । सः द्यूतखेले प्रवीणः आसीत् । सः कुरुक्षेत्रयुद्धाय उत्तरदायकः आसीत् । सहदेवः तस्य हन्तः ।

फलकम्:यादवकुलम्

फलकम्:महाभारतम्

"https://sa.bharatpedia.org/index.php?title=शकुनिः&oldid=5750" इत्यस्माद् प्रतिप्राप्तम्