वि के गोकाक

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox writer कन्नडाभाषायाः पञ्चमज्ञानपीठिषु विनायक कृष्ण गोकाकः (Vinayak Krishna Gokak) (कन्नडभाषा - ವಿನಾಯಕ ಕೃಷ್ಣ ಗೋಕಾಕ) पञ्जमः साहित्यकारः । अस्य कन्नडप्रतिभाशलिग्रन्थकर्तुः क्रि.श.१९९१तमे वर्षे ज्ञानपीठप्रशस्तिः आगतम् । वि.कृ.गोकाकमहोदयः कन्नडाङ्ग्लभाषयोः समानं प्रभुत्वं प्राप्तवान् । सः स्वस्य जीवतवधौ एव यथायोगयं सम्माननम् अनुरूपां ख्यातिं च प्राप्तवान् । विनायकमहोदयः पूर्वं कन्नडभाषायाः ज्ञानपीठप्रशस्तिसमितेः अध्यक्षः अपि आसीत् ।

जीवनम्

स्वस्य विविधसाधनैः कन्नडभाषायाः अन्ताराष्टियख्यातिम् आनीतवान् विनायक कृष्ण गोकाकः क्रि.श.१९०९तमे वर्षे अगष्टमासे नवमे दिने धारवाडमण्डलस्य सवणूरु इति ग्रामे अजायत । अस्य पिता कृष्णरायः न्यायवादी आसीत् । विनायकस्य बाल्यकाले सवणूरुग्रामः कस्यचित् नवाबस्य (मुसल्मानराजः) संस्थानम् आसीत् । अस्य अध्ययनं स्वग्रामे धारवाडनगरे च अभवत् । प्रौढशिक्षायाः काले यदा एषः धारवाडे आसीत् तदा कन्नडस्य वरकविः इत्येव ख्यातस्य द.रा.बेन्द्रेमहोदयस्य सम्पर्कः प्राप्तः। तत्र एव अरब्धा अस्य साहित्यकृषिः बेन्द्रेमहोदयस्य मार्गदर्शनेन प्रोत्साहनेन संवृद्धा । वरकविः बेन्द्रे मम काव्यगुरुः मर्गदर्शकः आसीत् इति बहुत्र विनायकः उक्तवान् । आङ्ग्लभाषायां स्नातकोत्तरपदवीं प्रथमश्रेण्याम् उत्तीर्य पुण्यपत्तनं (पुणे) गत्वा फर्ग्यूसन् महाविद्यालये उपन्यासकस्य उद्योगं प्राप्तवान् । स्वस्य वृत्तौ स्वयं सम्पूर्णतया निमज्जितवान् । अस्य फलरूपेण स्वछात्रान् मराठीबालन् अकृष्टवान् । अस्य कक्ष्यायाम् अन्यमहाविद्यालयस्य छात्राः अपि आगत्य उपविशन्ति स्म । पर्ग्यूसन् महाविद्यलस्य प्रशासनसमितिः एव विनायकमहोदयम् उन्नताध्ययनार्थम् आक्स्फर्ड् विश्वविद्यालयं पैषयत् । गोकाकः तत्र आङ्ग्लसाहित्यम् अपठत् । परीक्षां प्रथमश्रेण्या उत्तीर्यः तादृशः प्रथमः भारतीयः इति ख्यातः अभवत् । इङ्ग्लेण्डतः प्रत्यागतः गोकाकः माहारष्ट्रस्य साग्लीनगरस्य विल्लिङ्ग्डन् महाविद्यालस्य प्रांशुपालस्थानं समलङ्कारोत्। एषः पुण्यपत्तनस्य (पुणेनगरस्य) फर्गूसन् महाविद्यले, वीसनगरस्य महाविद्यालये, कोल्हापुरस्य राजाराममहाविद्याये, धारवाडास्य कर्णाटकमहाविद्यालये, उस्मानियाविश्वविद्यालये, हैदराबादनगरस्य विदेशीभाषाध्ययनकेन्द्रे,शिम्लायाः उन्नताध्ययसंस्थायां, च विविधपदेषु सेवां कृत्वा बेङ्गळूरुविश्वविद्यालयस्य श्री सत्यसायी उन्नताध्ययनसंस्थायाः च उपकुलपतिः चाभवत् । भारतस्य सांस्कृतिकप्रतिनिधित्वेन गोकाकमहोदयः जपानदेशं, अमेरिकादेशं, इङ्ग्लेण्डदेशं, ग्रीसदेशं, पूर्वाफ्रिकादेशं, च सन्दृष्टवान् । विनायकमहोदयः स्वजीवनान्तं कन्नडाभाषायाः कीर्तिपताकं देशस्यान्तः बहिः च विस्तारितवान् । क्रि.श.१९९२तमे वर्षे एप्रिल् मासस्य २८दिनाङ्के मुम्बैनगरे अस्य देहान्तः अभवत् |

कृतयः

अस्य शातकस्य अग्रगण्यकन्नडाभाषा लेखकेषु अन्यतमः वि.कृ.गोकाकमहोदयस्य लेखाः व्यापकाः विपुलाः च सन्ति । गोकाकः कन्नडाङ्ग्लयोः कृतीः रचितवन् । आङ्ग्लभाषया ३०अधिकाः कृतयः रचितवान् । अस्य प्रथमा कन्नडभाषाकृतिः "कलोपासकरु "(ಕಲೋಪಾಸಕರು) एषः समुद्रमार्गेण इङ्ग्लेण्डदेशं गत्वा स्वस्य प्रवासनुभवम् अधृत्य "समुद्रगीतेगळु "(ಸಮುದ್ರ ಗೀತೆಗಳು", "ಸಮುದ್ರದಾಚೆಯಿಂದ) "समुद्रदाचेयिन्द " इति महाकृती । कन्नडभाषायां "नव्य" इति नूतनप्रकारः विनायक गोकाकमहोदयेन एव समारब्धः । अनेन नटकानि, प्रबन्धाः, प्रवसकथनानि, विमर्शालेखनानि च लिखितानि । कन्नडस्य बृहत्कथाग्रन्थेषु अस्य "समरसवे जीवन " (ಸಮರಸವೇ ಜೀವನ) कृतिः प्रसिद्धा अस्ति । "जननायक "(ಜನನಾಯಕ) अस्य प्रसिद्धं नाटकम् । अनेन रचितं भारतसिन्धुरश्मि ऋग्वेदकालस्य जनजीवनविषयकं द्वादशखण्डैः ३५सहस्रपादैः सुशोभितं महाकाव्यम् । विश्वामित्रः अस्याः कथायाः नायकः ।

प्रशस्तिपुरस्काराः

विनायक कृष्ण गोकाकस्य साहित्यसंस्कृतिसेवां परिगणय्य सर्वकारः अपि तस्मै यथोचितं प्रशस्तीः पुरस्कारान् च दत्त्वा सममानयत् । गोकाकमहोदयः क्रि.श.१९५८तमे वर्षे बळ्ळारिनगरे प्रचालितस्य कन्नडसाहित्यसम्मेलनस्य अध्यक्षः अभवत् । क्रि.श.१९६७तमे वर्षे कर्णाटकविश्वविद्यालयेन क्रि.श.१९७९तमे वर्षे क्यलिफोर्नियायाः फेसिफिक् विश्वविद्यालयेन च अस्मैः गौरवेण डाक्टरेट् उपधिः दत्ता । भारतस्य केन्द्रसर्वकारेण गोकाकाय पद्मश्रीप्रशस्तिः प्रदत्ता । केन्द्रसाहित्याकदम्याः अध्यक्षपदम्, भारतीयज्ञानपीठस्य समितेः अध्यपदम्, च अनेन समलङ्कृतम् । अस्य मेरुकृतेः भारतसिन्दुरश्मि इत्यस्य विषये कर्णाटकसाहित्याकादमी प्रशस्तिः भारतीयविद्याभावनस्य प्रशस्तिः, ऐ.बि.एच्.प्रशस्तिः च अनेन प्राप्ताः । अस्य द्यावा पृथिवी इति पद्यसङ्कलनेन क्रि.श. १९६०तमे वर्षे केन्द्रसाहित्याकादमीप्रशस्तिः अपि प्राप्ता । अस्मै ज्ञानपीठप्रशस्तिप्रदानावसरे अस्य कापि कृतिः न निर्दिष्टा । क्रि.श. १९६९तमवर्षात् क्रि.श.१९८४तमवर्षपर्यन्तं कन्नडसारस्वतलोकाय अस्य योगदानं समालक्ष्य अस्मै ज्ञानपीठप्रशस्तिः प्रदत्ता । किन्तु बहवः भावयन्ति यत् अस्य भारतसिन्धुरश्मिग्रन्थार्थमेव इयं प्रदत्ता । सामान्यतः इयं प्रशस्तिः देहलीनगरे दीयते । किन्तु अस्मै भारतस्य प्रधानमन्त्री मुम्बैनगरम् अगत्य समर्पितवान् । एतत् अस्य ग्रन्थकारस्य गरिमां सूचयति ।

गोकाकवृत्तम्

स्वस्य पाण्डित्येन साहित्यलोके प्रसिद्धस्य विनायककृष्ण गोकास्य सामान्यजनेषु अपि प्रसिद्धिम् आप्तुं कश्चन अवसरः आगतः । कार्णाटकसर्वकरः क्रि.श. १९८०तमे वर्षे प्रौढशलापाठ्यक्रमे भाषायाः सथानं निश्चेतुं गोककस्य आध्यक्ष्ये समितिमेकाम् अरचयत् । अनया समित्या दत्तं वृत्तं कन्नडभाषायाः हिते आसीत् । किन्तु सर्वकारः वृत्तमेतत् अङ्गीकर्तुं सर्वकारः असन्नद्धः अभवत् । तदा कन्नडजानाः एककण्ठेन गोकाकवृत्तम् अनुष्ठाने आगच्छतु इति सर्वकारम् आग्रहं कर्तुं आन्दोलनम् अकुर्वन् । एतादृशं माहान्दोलनं कर्णाटके कदापि नाभवत् । अतः कर्णाटकस्य इतिहासे "गोकाकान्दोलनम्" महत्तरं स्थानमवाप्नोत् । अस्य फलरूपेण कर्णाटाके इदानीमपि कन्नडभाषा तृतीयक्ष्यातः दशमक्ष्यापर्यन्तम् अनिरार्यरूपेण पठनीया अस्ति । गोकाकः स्वस्य लेखनेन बोधनेन च कन्नडभाषायाः गौरवम् अवर्धयत् । अपि च गोकाकान्दोलनस्य नेता भूत्वा कन्नडाय न्यायं दापयत् । एवं महाकार्यद्वस्य कारणेन कन्नडजानाः विनायक कृष्ण गोकाकाय सदा कृतज्ञाः भवन्ति ।

बाह्यनुबन्धाः

अस्य विषये कन्नडाभाषालेखनार्थम् अयम् अनुबन्धः - http://kannadaratna.com/achievers/gokak.html

फलकम्:कर्णाटके ज्ञानपीठप्रशस्तिभाजः

फलकम्:ज्ञानपीठप्रशस्तिभाजः

"https://sa.bharatpedia.org/index.php?title=वि_के_गोकाक&oldid=6364" इत्यस्माद् प्रतिप्राप्तम्