वि.प्रशासनस्य विभागः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


पीठिका

अस्माकं सर्वेषां सर्वे व्यवहारणाम् उन्नतीकरणं सर्वत्र सम्पादितम् । आधुनिकाविष्कारस्य यन्त्रतन्त्राणां प्रयोजनेन कार्यानुष्ठानं सुकरं सञ्जातम् । तथैव राज्यस्य प्रशासनव्यवस्थायाम् अपि विद्युन्मान

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=वि.प्रशासनस्य_विभागः&oldid=9820" इत्यस्माद् प्रतिप्राप्तम्