प्रदान

नेविगेशन पर जाएँ खोज पर जाएँ

यह प्रदान की गई सूची है। सदस्य अपने खाते को अनुपयोग के द्वारा उपयोग कर सकते हैं, लेकिन केवल कुछ सीमित अधिकार तक ही। यह अधिकार सदस्य द्वारा दिया गया अधिकार तक ही सीमित रहता है। यहाँ अन्य जानकारी भी है, जो एक अधिकार के बारे में बताता है। \

अधिकारअधिकाराः
सामान्य अधिकार (basic)
  • "स्वानुमोदिताः सदस्याः एव अनुमिताः"-त्वेन संरक्षितानि पृष्ठानि सम्पाद्यन्ताम् (editsemiprotected)
  • क्याप्चातन्त्रांशस्य प्रवेशं विना क्याप्चा-उद्दीपककार्याणि क्रियन्ताम् (skipcaptcha)
  • नूतनपरिवर्तनेषु निरीक्षित-अङ्कनं दृश्यताम् (patrolmarks)
  • पृष्ठस्य उपस्मृतिं (cache) रिक्तीक्रियताम् (purge)
  • पृष्ठानि पठ्यन्ताम् (read)
  • बाहरी खाते से स्वतः प्रवेश (autocreateaccount)
  • योग्यस्य विदत्तसम्पर्कानुरूपविधेः (API) उपयोगं करोतु (writeapi)
  • सम्भाषणपृष्ठस्य लघुपरिवर्तनानां विषये मा सूच्यताम् (nominornewtalk)
  • सार्वसङ्केत(IP)आधारितेन मूल्यनियन्त्रणेन सह अस्य सम्बन्धः नास्ति (autoconfirmed)
  • स्वयम् अवरोधितं, समूहावरोधितम् अन्तर्जालसङ्केतम् (IP) अवगण्य अग्रे गच्छतु (ipblock-exempt)
  • स्वस्य सम्पादनानि निरीक्षितत्वेन अङ्क्यन्ताम् (autopatrol)
अत्यधिक तेजी से सम्पादन (highvolume)
  • पूर्ववत् यानि सम्पादनानि कृतानि, तानि बॉट्-सम्पादनत्वेन अङ्कितं करोतु (markbotedits)
  • विदत्तसम्पर्कानुरूपविधेः (API) प्रश्नेषु उन्नतसीमाः उपयुज्यन्ताम् (apihighlimits)
  • वेगस्य सीमायाः कारणेन परिवर्तनं न भवेत् (noratelimit)
  • स्वसञ्चालितप्रणालित्वेन एतां स्वीक्रियताम् (bot)
Import revisions (import)
  • अन्यस्मात् विकि-जालस्थानात् पृष्ठानि आयातं करोतु (import)
  • उपारोहिताभ्यः (upload) सञ्चिकाभ्यः पृष्ठानि आयातं करोतु (importupload)
बने पृष्ठ संपादित करें (editpage)
  • चिह्नानि एकस्य परिवर्तनेन सह प्रयुञ्जताम् । (applychangetags)
  • एकस्य पृष्ठस्य विषयोदाहरणं सम्पाद्यताम् (editcontentmodel)
  • पृष्ठानि सम्पाद्यन्ताम् (edit)
  • लघुसम्पादनत्वेन अङ्कितं करोतु (minoredit)
  • स्वतन्त्रसंस्करणे, प्रवेशावल्यां च चिह्नानि ऐच्छितरीत्या स्थापयतु, निष्कासयतु च (changetags)
सुरक्षित पृष्ठ संपादित करें (editprotected)
  • "केवलं प्रबन्धकाः अनुमिताः"-त्वेन संरक्षितानि पृष्ठानि सम्पाद्यन्ताम् (editprotected)
  • चिह्नानि एकस्य परिवर्तनेन सह प्रयुञ्जताम् । (applychangetags)
  • एकस्य पृष्ठस्य विषयोदाहरणं सम्पाद्यताम् (editcontentmodel)
  • पृष्ठानि सम्पाद्यन्ताम् (edit)
  • लघुसम्पादनत्वेन अङ्कितं करोतु (minoredit)
  • शिरोनामदुर्वृत्तावलीम् अथवा योजकनामदुर्वृत्तावलीम् अतिव्रजतु (tboverride)
  • स्वतन्त्रसंस्करणे, प्रवेशावल्यां च चिह्नानि ऐच्छितरीत्या स्थापयतु, निष्कासयतु च (changetags)
अपना सदस्य CSS/JSON/JavaScript सम्पादन करें (editmycssjs)
  • चिह्नानि एकस्य परिवर्तनेन सह प्रयुञ्जताम् । (applychangetags)
  • एकस्य पृष्ठस्य विषयोदाहरणं सम्पाद्यताम् (editcontentmodel)
  • पृष्ठानि सम्पाद्यन्ताम् (edit)
  • लघुसम्पादनत्वेन अङ्कितं करोतु (minoredit)
  • स्वतन्त्रसंस्करणे, प्रवेशावल्यां च चिह्नानि ऐच्छितरीत्या स्थापयतु, निष्कासयतु च (changetags)
  • स्वस्य CSS सञ्चिकाः सम्पाद्यन्ताम् (editmyusercss)
  • स्वस्य JSON सञ्चिकाः सम्पाद्यन्ताम् (editmyuserjson)
  • स्वस्य JavaScript सञ्चिकाः सम्पाद्यन्ताम् (editmyuserjs)
अपने सदस्य पसंद तथा जेएसओएन संरचना को संपादित करें (editmyoptions)
  • स्वस्य JSON सञ्चिकाः सम्पाद्यन्ताम् (editmyuserjson)
  • स्वस्य इष्टतमानि सम्पाद्यन्ताम् (editmyoptions)
मीडियाविकि नामस्थान और sitewide/सदस्य JSON को संपादित करना। (editinterface)
  • चिह्नानि एकस्य परिवर्तनेन सह प्रयुञ्जताम् । (applychangetags)
  • Sitewide JSON सम्पादित करें (editsitejson)
  • अन्यस्य सदस्यस्य JSON सञ्चिकाः सम्पाद्यन्ताम् (edituserjson)
  • एकस्य पृष्ठस्य विषयोदाहरणं सम्पाद्यताम् (editcontentmodel)
  • पृष्ठानि सम्पाद्यन्ताम् (edit)
  • योजकमाध्यमं सम्पाद्यताम् (editinterface)
  • लघुसम्पादनत्वेन अङ्कितं करोतु (minoredit)
  • स्वतन्त्रसंस्करणे, प्रवेशावल्यां च चिह्नानि ऐच्छितरीत्या स्थापयतु, निष्कासयतु च (changetags)
Edit sitewide तथा सदस्य CSS/JS सम्पादित करें (editsiteconfig)
  • चिह्नानि एकस्य परिवर्तनेन सह प्रयुञ्जताम् । (applychangetags)
  • Sitewide CSS सम्पादित करें (editsitecss)
  • Sitewide JSON सम्पादित करें (editsitejson)
  • Sitewide JavaScript सम्पादित करें (editsitejs)
  • अन्यस्य सदस्यस्य CSS सञ्चिकाः सम्पाद्यन्ताम् (editusercss)
  • अन्यस्य सदस्यस्य JSON सञ्चिकाः सम्पाद्यन्ताम् (edituserjson)
  • अन्यस्य सदस्यस्य JavaScript सञ्चिकाः सम्पाद्यन्ताम् (edituserjs)
  • एकस्य पृष्ठस्य विषयोदाहरणं सम्पाद्यताम् (editcontentmodel)
  • पृष्ठानि सम्पाद्यन्ताम् (edit)
  • योजकमाध्यमं सम्पाद्यताम् (editinterface)
  • लघुसम्पादनत्वेन अङ्कितं करोतु (minoredit)
  • स्वतन्त्रसंस्करणे, प्रवेशावल्यां च चिह्नानि ऐच्छितरीत्या स्थापयतु, निष्कासयतु च (changetags)
निर्माण, सम्पादन, और स्थानांतरण करना (createeditmovepage)
  • चिह्नानि एकस्य परिवर्तनेन सह प्रयुञ्जताम् । (applychangetags)
  • Delete single revision redirects (delete-redirect)
  • उपपृष्ठैः सह पृष्ठं चालयतु (move-subpages)
  • एकस्य पृष्ठस्य विषयोदाहरणं सम्पाद्यताम् (editcontentmodel)
  • पृष्ठं यदा चालयति, तदा मूलपृष्ठात् प्रतिप्रेषणं मास्तु । (suppressredirect)
  • पृष्ठानि निर्मीयन्ताम् ।(येषां सम्भाषणपृष्ठं न स्यात् ।) (createpage)
  • पृष्ठानि सम्पाद्यन्ताम् (edit)
  • मूलयोजकपृष्ठानि चाल्यन्ताम् (move-rootuserpages)
  • लघुसम्पादनत्वेन अङ्कितं करोतु (minoredit)
  • वर्गपृष्ठानि चाल्यन्ताम् (move-categorypages)
  • शीर्षकाणि परिवर्त्यन्ताम् (move)
  • सम्भाषणपृष्ठानि निर्मीयन्ताम् (createtalk)
  • स्वतन्त्रसंस्करणे, प्रवेशावल्यां च चिह्नानि ऐच्छितरीत्या स्थापयतु, निष्कासयतु च (changetags)
नवीनसञ्चिकाः आरोप्यन्ताम् (uploadfile)
  • अन्येन उपारोहिताः (upload) सञ्चिकाः नवीनसञ्चिकाभिः परिवर्त्यन्ताम् (reupload-own)
  • उपारोहण(upload)सञ्चिकाः (upload)
फ़ाइल अपलोड, बदलना, स्थानांतरण करना (uploadeditmovefile)
  • Reset failed or transcoded videos so they are inserted into the job queue again (transcode-reset)
  • अन्येन उपारोहिताः (upload) सञ्चिकाः नवीनसञ्चिकाभिः परिवर्त्यन्ताम् (reupload-own)
  • उपारोहण(upload)सञ्चिकाः (upload)
  • पृष्ठं यदा चालयति, तदा मूलपृष्ठात् प्रतिप्रेषणं मास्तु । (suppressredirect)
  • वर्तमानसञ्चिकाः नवीनसञ्चिकाभिः परिवर्त्यन्ताम् (reupload)
  • विभक्तमाध्यमेन (shared media) स्थानीय-उपारोहिताः सञ्चिकाः नवीनसञ्चाकाभिः परिवर्त्यन्ताम् (reupload-shared)
  • सञ्चिकाः चाल्यन्ताम् (movefile)
  • सार्वसङ्केतात् (URL) उपारोहिताः सञ्चिकाः (upload_by_url)
पृष्ठों को जांचा हुआ चिन्हित करना (patrol)
  • अन्येषां सम्पादनानि निरीक्षितत्वेन (patrolled) अङ्क्यन्ताम् (patrol)
पृष्ठ से सम्पादन वापस लेना (rollback)
  • कस्मिंश्चित् पृष्ठे येन अन्तिमयोजकेन परिवर्तनं कृतं, तत् परिवर्तनं शीर्घ्रं पूर्ववत् करोतु (rollback)
प्रतिबंधित और अप्रतिबंधित करना (blockusers)
  • अस्य सदस्यस्य सम्पादनानि अवरुध्यन्ताम् (block)
  • वि-पत्रप्रेषयितुम् एषः सदस्यः अवरुध्यताम् (blockemail)
हटाये गए फ़ाइल व पृष्ठ देखें (viewdeleted)
  • अपाकृत-प्रविष्टीनाम् (Entry) इतिहासं पश्यतु (तत्सम्बद्धपाठं विना) (deletedhistory)
  • अपाकृतपाठस्य, अपाकृतसंस्करणस्य च परिवर्तनानि च पश्यतु (deletedtext)
  • अपाकृतपृष्ठानि अन्विष्यन्ताम् (browsearchive)
प्रतिबंधित प्रविष्टि लॉग देखें (viewrestrictedlogs)
  • वैयक्तिकसंस्करणानि दृश्यन्ताम् (suppressionlog)
  • शीर्षक कालीसूची लॉग देखें (titleblacklistlog)
  • स्पैम कालीसूची लॉग देखें (spamblacklistlog)
लेख, अवतरण और लॉग हटाना (delete)
  • चिह्नानि एकस्य परिवर्तनेन सह प्रयुञ्जताम् । (applychangetags)
  • अपाकृत-प्रविष्टीनाम् (Entry) इतिहासं पश्यतु (तत्सम्बद्धपाठं विना) (deletedhistory)
  • अपाकृतपाठस्य, अपाकृतसंस्करणस्य च परिवर्तनानि च पश्यतु (deletedtext)
  • अपाकृतपृष्ठानि अन्विष्यन्ताम् (browsearchive)
  • इदं पृष्ठं न अपाक्रियताम् (undelete)
  • एकस्य पृष्ठस्य विषयोदाहरणं सम्पाद्यताम् (editcontentmodel)
  • दीर्घेतिहासयुक्तपृष्ठानि अपाक्रियन्ताम् (bigdelete)
  • पृष्ठानि अपाक्रियन्ताम् (delete)
  • पृष्ठानि सम्पाद्यन्ताम् (edit)
  • बहुत से पृष्ठ एक साथ हटायें (nuke)
  • योग्यपृष्ठस्य संस्करणानि अपाक्रियन्ताम् (deleterevision)
  • योग्यसंरक्षिताऽऽवल्याः प्रविष्टयः (entries) अपाक्रियन्ताम्, पुनः स्थाप्यन्तां च (deletelogentry)
  • लघुसम्पादनत्वेन अङ्कितं करोतु (minoredit)
  • स्वतन्त्रसंस्करणे, प्रवेशावल्यां च चिह्नानि ऐच्छितरीत्या स्थापयतु, निष्कासयतु च (changetags)
सदस्य को छुपाना और अवतरण हटाना (oversight)
  • अन्ययोजकैः गूहितं संस्करणं दृश्यताम् (viewsuppressed)
  • प्रबन्धकैः निगूहितानि, सम्मुखं स्थापितानि च विशिष्टसंस्करणानि पुनः पश्यतु, पुनस्स्थापयतु च (suppressrevision)
पृष्ठों को सुरक्षित व असुरक्षित करना (protect)
  • "केवलं प्रबन्धकाः अनुमिताः"-त्वेन संरक्षितानि पृष्ठानि सम्पाद्यन्ताम् (editprotected)
  • चिह्नानि एकस्य परिवर्तनेन सह प्रयुञ्जताम् । (applychangetags)
  • एकस्य पृष्ठस्य विषयोदाहरणं सम्पाद्यताम् (editcontentmodel)
  • पृष्ठानि सम्पाद्यन्ताम् (edit)
  • लघुसम्पादनत्वेन अङ्कितं करोतु (minoredit)
  • सुरक्षास्तरं परिवर्त्यतां, क्रमबद्धानि सुरक्षितपृष्ठानि सम्पाद्यन्तां च (protect)
  • स्वतन्त्रसंस्करणे, प्रवेशावल्यां च चिह्नानि ऐच्छितरीत्या स्थापयतु, निष्कासयतु च (changetags)
अपनी ध्यानसूची देखें (viewmywatchlist)
  • स्वस्य निरीक्षासूचिः दृश्यताम् (viewmywatchlist)
ध्यानसूची संपादित करें (editmywatchlist)
  • स्वस्य निरीक्षासूचिः सम्पाद्यताम् । अत्र ध्यातव्यं यत्, विना अधिकारेण अत्र अन्यपृष्ठानि योजयितुम् अवसरः अस्ति । (editmywatchlist)
अन्य सदस्यों को ई-मेल भेजें (sendemail)
  • अन्ययोजकेभ्यः वि-पत्रं प्रेषयतु (sendemail)
खाता बनाएँ (createaccount)
  • दुर्वृत्तयोजकनाम अतिव्रजतु (tboverride-account)
  • नूतनप्रयोक्तृवृत्तान्तं रच्यन्ताम् (createaccount)
निजी जानकारी देखें (privateinfo)
  • स्वस्य वैयक्तिकसूचनाः दृश्यन्ताम् (उदा. वि-पत्रसन्देशः, वास्तविकनाम) (viewmyprivateinfo)
पृष्ठ के इतिहास एकत्रित करें (mergehistory)
  • पृष्ठानाम् इतिहासः विलीयताम् (mergehistory)
Access two-factor authentication (OATH) information for self and others (oath)
  • Query and validate OATH information for self and others (oathauth-api-all)
  • Verify whether a user has two-factor authentication enabled (oathauth-verify-user)
Manage global account status (setglobalaccountstatus)
  • वैश्विकाभिलेखः अवरुद्ध्यताम् अथवा विलोप्यताम् (centralauth-lock)
  • वैश्विकाभिलेखः निरस्यताम् (centralauth-oversight)
Forcibly create a local account for a global account (createlocalaccount)
  • Forcibly create a local account for a global account (centralauth-createlocal)
"https://sa.bharatpedia.org/wiki/विशेषः:ListGrants" इत्यस्माद् प्रतिप्राप्तम्