वितुन्नः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

--Shridhar V Hegde (चर्चा) १२:४८, २२ अप्रैल २०१५ (UTC)फलकम्:Taxobox

भारते तिरुनेल्वेलीप्रदेशे दृश्यमान वित्तुन्नपुष्पम्

सस्यविशेषोयम् । इदम् औषधीयसस्यं शाद्वलेषु, कृषिरहित रिक्तभूमिषु च वर्धते । रागिधान्यस्य क्षेत्रे कुतृणमिव वर्धते । एतत् सस्यं हरितकम् इव जनाः उपयुङ्क्ते । इदं १-३ पादपरिमितं वर्धते । काण्डे विरलतया शाखाः भवन्ति । सरलानि दीर्घानि पर्णानि पर्यायरन्येण योजितानि भवन्ति । दीर्घा पुष्पमञ्जरी काण्डस्य अग्रभागे पर्णानां कक्षे च भवन्ति । पुष्पाणि आदौ रक्तानि भवन्ति । यथा यथा पक्वानि भवन्ति । पुष्पाणि आदौ रक्तानि भवन्ति । यथा यथा पक्वानि भवन्ति अथा तथा श्वेततां प्राप्नुवन्ति । पुष्परक्षिकाः पुष्पसूच्यः श्वेताः कान्तियक्ताः इव भवन्ति फलेषु कृष्णानि कानियुतानि लघु वीजानि भवन्ति ।

उपयोगः

१. अस्य मूलं पिष्द्वा पाययन्ति चेत् (ಭಂಗಿ) गोन्होरिया रोगः शाम्यति
२. पर्णस्य रसस्य, कषायस्य चूर्णस्य वा सेवनेन पित्तकोषस्य वलं वर्धते ।
३. बीजानि पिष्ट्वा पिबन्ति चेत् अतिसारः शाम्यति ।
४. बीजानि चूर्णीकृत्य, पिष्ट्वा वा सेवते चेत् वीर्यवृद्धिः भवति ।
५. बीजानि घृष्ट्वा कृतस्थ लेपस्य अञ्जनवत् नेत्रे उपयुज्यते चेत् नेत्ररोगाः शाम्यन्ति ।
वितुन्नसस्यानि

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=वितुन्नः&oldid=7355" इत्यस्माद् प्रतिप्राप्तम्