वितस्ता

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
वितस्ता नदी ग्रीष्मऋतौ

वितस्ता (कश्मीरी: व्येत्, हिन्दी: झेलम्, पञ्जाबी: ਜੇਹਲਮ (गुरुमुखी), उर्दू: دریاۓ جہلم (शाह्मुखी) यवनभाषा:hydaspes) सप्तसिन्धोः एका नदी। पञ्जाबप्रदेशस्य वरिष्टा पश्चिमतमा नदी। सा ऋग्वेदे अपि प्रोक्ता। यवना: तां हैडस्पेस् इति अकथयन्। हैडस्पेस् टैटन् देवेषु अन्यतम: इति ते अमन्यन्त। ३३२ तमे वर्षे अलक्सान्द्रपर्वतकौ अपि अस्याः तीरे एव अयोद्ध्येताम्। बुखेफलनामकस्य अश्वस्य स्मरणार्थम् अलेक्सान्द्रः वितस्तायाः तीरे अलेक्सान्द्रिया बुखेफला नाम पुरीम् स्थापितवान्। वितस्ता कश्मीरे जलाकरात् उद्भूय शुतुद्रीम् संयाति।

अन्यानि दर्शनीयानि पृष्टानि

"https://sa.bharatpedia.org/index.php?title=वितस्ता&oldid=5722" इत्यस्माद् प्रतिप्राप्तम्