विजयदासः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

विजयदासः (Vijaya dasa) श्रेष्ठः कीर्तनकारः । अध्यात्मिकक्षेत्रे धार्मिकपरम्परायां च हरिदासपरम्परा , विशेषतया दासपरम्परा महती अस्ति । आनन्ददायकानि नीतिबोधकतत्त्वशास्त्राणि दत्तवद्भिः श्रीमद् आनन्दतीर्थभगवत्पादाचार्यैः नरहरितीर्थैः च आरभ्य ,श्रीपादराजस्य नेतृत्वे पुनश्चेतना भूतवा , श्री व्यासगुरुसार्वभौमस्य दिव्यमार्गदर्शने पुरन्दरदासः, कनकदासः इत्यादि हरिदासाः जगति भगवत् स्वरूपं सामान्यजनानां कृते बोधिता , तन्मूलकेन सर्वे ज्ञानं लभेरन् इति आशा,भव्येतिहासपरम्परा च हरिदासपम्परापन्थायाः अस्ति । बहुवर्षपर्यन्तं सौम्येन , मौनेने , गुप्तगामिनीरीत्या एषा हरिदासपरम्परा इति, गङ्गाप्रवाहः देवांशसम्भूतेन,भृगुवंशस्थेन विजयदासेन पुनश्चेतनं अप्राप्नोत् । अपरोक्षज्ञानिनां गणमेव निर्मितवान् विजयदासः विभूतिपुरुषः भूत्वा मानवकुलस्य प्रकाशमार्गं सूचितवान्। सहजवैराग्यमूर्तिः, त्रिकालज्ञानी सः तस्य अनुभावानुभूतिं कीर्तना,भजना इत्यदिरूपेषु जनानां पुरतः स्थाप्य, लोकाः सन्मार्गे गच्छेयुः इति इष्टवान्।

जननम्

विजयदासः (कन्नडभाषा : ವಿಜಯದಾಸ) क्रि.श. १६८२ तः क्रि.श.१७५५तमवर्षपर्यन्तं जीवितः कश्चित् हरिदासपथस्य प्रमुखेषु अन्यतमः । कर्णाटाकराज्यस्य रायचूरुमण्डलस्य मान्वी उपमण्डले चीकलपल्ली ग्रामे शा.श १६०४ (क्रि.श १६८२)तमे वर्षे रुधिरोध्गारी संवत्सरे जन्म प्राप्तवान् । एतस्य पुरातनं नाम "दासप्पः" इति । एतस्य पितुः नाम "श्रीनिवासप्पः" मातुः नाम "कूसम्मा" इति । स्वस्य षोडषे वयसि अरळम्मा इति कन्यकाम् अवरयत् । विजयदासस्य त्रिंशत् तमे वर्षे एकस्मिन् दिने स्वप्ने पुरन्दरदासः प्रत्यक्षः भूत्वा एतं दासकूटे योजितवान् इति आभासः अभवत् । अतः विजयदासः दासः अभवत् । कर्णाट्कसङ्गीतस्य पितामहः पुरन्दरदासः हरिदासदीक्षां दत्त्वा "विजयविठलः" इति अङ्कितमपि दत्तवान् । एतस्य पद्येषु विजयविठलः इति अङ्कितम् अस्ति । एतस्य पद्यानां दाससाहित्ये महत्वस्थानमस्ति । एतस्य शिष्यवर्गे तिम्मण्णदासः मोहनदासः इत्यादयः सन्ति । शा.श. १६७७ (क्रि.श १७५५) तमे वर्षे कार्तिकशुक्लदशम्यां तिथौ तिप्पगेर्यां परन्धाम प्राप्तवान् ।

कृतयः

विजयदासः "२५०००"सुळादि उगभोगान अरचयत् । हरिदासपथस्य गोपालदासः विजयदासस्य शिष्यः । आन्ध्रप्रदेशराज्यस्य चिप्पगिरौ श्रीविजयदासरकट्टे इति ख्यातम् अस्य निर्याणस्य स्थानमस्ति । प्रतिवर्षं कार्तिकशुक्लदशम्यां विजयदासस्य आराधनम् आचर्यते ।

पञ्चरत्नसुळादयः

  • नरसिंहसुळादिः ।
  • दुर्गासुळादिः ।
  • कपिलसुळादिः ।
  • धन्वन्तरिसुळादिः ।
  • मुख्यप्राणसुळादिः ।

मुख्यप्राणदेवस्य रचना

पवमान पवमान जगद प्राणा सङ्करुषण ।
भवभयारण्या दहना पवना ॥
 
श्रवणवे मोदलाद नवविध भकुतिय ।
तवकदिन्दलि कोडु कविजन प्रिया ॥

हेम कच्चुट उपवीत धरिप मारुता ।
कामादि वर्गरहिता ।
व्योमादि सर्वव्यापूजिता सतत निर्भीता रामचन्द्रन निजदूता ।
यामयामके निन्फ़्नाराधिपुदके ।
कामिपे एनगिदु नेमिसि प्रतिदिन ई मनसिगे ।
सुख स्तोमवतोरुत पामर मतियनु नी माणिपुदु ॥

वज्रशरीरगम्भीरा मुकुटधर ।
दुर्जनवनकुठार
निर्जरमणिदयपारा वार उद्धार सज्जनरघा परिहारा ।
अर्जुनगोलिदन्दु ध्वजवानिसि निन्दु ।
मूर्जगवरिवन्ते घर्जने माडिदे ।
हेज्जे हेज्जेगू निन्नाब्जपाद धूळिमार्जनदलि भववर्जितनेनिसो ॥

प्राणापान व्यानोदान समान ।
आनन्दभारतिरमण ।
नीने सर्वादि गिर्वाण आद्यमररिगे ज्ञान धन पालिप वरेण्या ।
नानु निरुतदलि एनेनेसगुव ।
मानसादि कर्म निनगोप्पिसुवेनु ।
प्राणनाथ श्री विजयविठ्ठलन काणिसि कोडुवुदु भानुप्रकाश॥

विजयदासः कदाचित् तिरुमलतिरुपतिदेवालयस्य श्रीनिवासस्य दर्शनार्थी तत्र गतवान् । तत्र देवदर्शनम् अप्राप्तः निराशः एतत् गीतम् अरचयत् ।

तोळसदक्किय तिम्ब किलुबु तळिगेयलुम्ब ।
कोळगदलि हणगळनु अळेदु कोम्ब ।
इल्ल कासु एन्दु सुळ्ळु माताडिदरे ।
एल्लवनु कसुगोम्ब कळ्ळदोरेगे ।
जय मङ्गळं नित्य शुभमङ्गळम् ॥

तन्न नोडनेन्दु मुन्नूरु गावुद बरलु ।
तन्न गुदिय पोक्क जनरिगेल्ल् ।
होन्नु हणगळ कसिदु तन्न दर्शन कोडदे ।
बेन्नोडेय होय्यिसुव अन्यायकाररिगे ।
जयमङ्गळं नित्य शुभमङ्गळम् ॥

गिड्ड हारुवनागि ओड्डि दानवबेडि ।
दुड्डु कासुगळिगे कैय नीडि ।
अड्ड बिद्द जनर विड्डूरगळ कळेदु ।
दोड्डमाळ्पसिरि विज्यविठ्ठलगे ।
जयमङ्गळं नित्य शुभमङ्गळम् ॥


फलकम्:हरिदासाः

"https://sa.bharatpedia.org/index.php?title=विजयदासः&oldid=2955" इत्यस्माद् प्रतिप्राप्तम्