वाहनस्पर्धा

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


फलकम्:Prettyurl

वाहनस्पर्धा द्विविधा भवति

(१) प्राणिनां वाहनत्वेन
(२) यानानां वाहनत्वेन । प्राणिषु गज-उष्ट्र-तुरगादयः वाहनत्वेन-उपयुज्यन्ते तथा यानेषु-

" रथ-द्विचक्रिका -मरुत्तर-यान-मृत्तैला-द्विचक्रिका’ यानानि । एतेषां सञ्चालनप्रक्रियासु वैचक्षण्यं प्राप्ता जना वाहनस्पर्धासु भागं गृह्णन्ति । स्वं स्वं वाहनमारुह्य नियते मार्गे नियतेन समयेन निश्चितया पद्धत्या धावन्तः स्पर्धावन्तः प्रयोगितासु स्पर्धन्ते । क्रीडामहोत्सवेषु एतासां समावेशात् एताः अपि क्रीडारूपेण मान्याः सन्ति- जगति कश्चनापि प्राणी यन्त्रं-यानं वा मनुष्यस्य वहनं कर्तुं शक्नोति तदधिकृत्य वाहन-स्पर्धा आयोजयितुं शक्यन्ते तत्र गजोष्ट्र-धावन-रथधावनादि-प्रतियोगिताः तु प्रसिद्धा एव । अतः ताःन विविच्य द्वे विविच्येते ।

(१) टूर् द फ्रांस्

अन्तराष्ट्रिय- महत्त्वदृष्टया तथा लोकप्रियतायाः आधारेणा द्विचक्रिका (साइकिल)-याः प्रतियोगिता इयं विश्वस्य अतीव दीर्धा प्रतियोगिता मन्यते । अस्याः आयोजने १,०५,००,०० रुप्यकाणां प्रायेण व्ययो भवति, अतो 'वर्ल्डकप प्रतियोगिता’अनन्तरम् इयम् एव द्वितीयं स्थानं बिभर्ति । विजेत्रे क्रीडकाय त्रि-लक्षमुद्राणां पुरस्कारो दीयते । २४ चतुर्विंशति -दिनेषु पूर्यमाणायामस्यां प्रतियोगितायां द्विचक्रिकाचालकः ३०० मीलमितां दूरतां पारयति । मध्ये नानाविधानि कष्टान्यापतन्ति । कदाचित् आतपः कदापि झञ्झावातः क्वचित् आरोहः क्वापि अवरोहः कुत्रचिद हिमः कुत्रापि सिकता, इत्थमशान्तौ शान्तौ च वर्तमानो वाहको गन्तव्यं प्राप्नोति । फ्रान्सदेशे इटलीदेशे चास्याः प्रतियोगितायाः सुबहुः प्रचारो विद्यते ।

अस्य १३५ भ्रमणानि (राउण्ड) भवन्ति । प्रतिदिनं चालकः प्रतिघण्टां २३-२४ मीलमितां यात्रां करोति । कठिने मार्गे न्यूनता आगच्छति सरले च मार्गे तस्य गतिः ७० मीलमिताऽपि भवति ।

(२)मृत्तैलयानधावनस्पर्धा (मोटर् रेस्)

संसारस्य विभिन्नेषु यूरोप-अमेरिकादि-देशेषु प्रतिवर्षं यान-धावन-प्रतियोगिता इमाः आयोज्यन्ते । मोटर-यानानां निर्माण आकारयोः आधारेण वर्गीकरणं विधाय सर्वसाधारणरूपेण प्रयुज्यमानानि (स्टाककार) क्रीडार्थं निर्मितानि यानानि (खेलकार) तथा विशेषाङ्नाधारेणा निर्मापितानि 'ग्राण्डप्रिक्स्’ यानानि पृथक् पृथग् विभज्य प्रतियोगितासु स्वीक्रियन्ते । यानचालकेषु केचन नियमिताः चालकाः केचन चानुरागवन्तः चालकाः भवन्ति ।

स्वचालित-मोटर्-यानानां निर्माणं १८८० तमवर्षस्य निकटे प्रारभत । तदाप्रभृत्येव धावनप्रतियोगिताऽपि प्रारब्धा । १८९५ वर्षाद् नियमितरुपेण प्रतियोगिता प्राचलत्। तदानीं केवलं यानस्य गतिः एव निर्णयाय अलं नाभूदपि तु तस्य सुदृढत्वं निरापत्त्वमपि परीक्षणीये अभूताम्। प्रथमा स्पर्धा फ्रान्सदेशे अभवत्, तस्यां पेरिसतो बोर्दे (Bordeau) पर्यन्तं गमनं निर्णीतमासीत् । फ्रान्स-निर्मितं 'पानहार्ड्’ यानम् अस्यां प्रथमं स्थानमलभत । सर्वतो महत्त्वपूर्णा प्रतिस्पर्धा 'ग्राण्डप्रिक्स्’ नाम्ना ख्याता अस्ति । एवमेवान्याः अपि यानधावन-प्रतिस्पर्धाः भवन्ति । यथा -

१-क्रीडा -मृत्तैल-यान (खेलकार्-स्पोटर्सकार्) धावनस्पर्धा ।
२- सर्वोपयोगिमृत्तैल-यान (स्टाककार्) धावनस्पर्धा ।
३- स्वैच्छिकाकृतिकमृत्तैलयान (हाट् राड्) धावनस्पर्धा ।
४- निश्चितस्थल-कालानुसारिणी (ड्रैग्) यानधावनस्पर्धा ।

यानचालकाः एतासु प्रतियोगितासु सर्वतः प्रथमं यानं धावयित्वा गन्तव्यं प्रापयितुं यतन्ते तस्मात् अनेकाः दुर्घटनाः भवन्ति तासु चालकानां दर्शकाणां तथा यानस्थितानां जनानां मरणमपि भवत्येव । अतः सम्प्रति आसां प्रतियोगितानाम् अवरोधाय सर्वे अपि प्रयत्नशीलाः वर्तन्ते ।

आधारः

अभिनवक्रीडातरंगिणी

"https://sa.bharatpedia.org/index.php?title=वाहनस्पर्धा&oldid=2384" इत्यस्माद् प्रतिप्राप्तम्