वायनाडमण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

वायनाडमण्डलम् (Wayanad district) केरळराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं कल्पेट्टानगरम्

फलकम्:Infobox settlement

Chembra peak.jpg

भौगोलिकम्

वायनाडमण्डलस्य विस्तारः २१३१ चतुरस्रकिलोमीटर्मितः अस्ति । अत्र मुख्य नदी कबिनि अस्ति।

जनसङ्ख्या

२००१ जनगणनानुगुणं वायनाडमण्डलस्य जनसङ्ख्या ७८०६१९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३६९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३६९ जनाः । २००१-११३३ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ४.६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०३५ अस्ति । अत्र साक्षरता ८९.३२ % अस्ति

Wayanad Fishing.jpg

वीक्षणीयस्थलानि

अस्मिन्नेव मण्डले बहवः प्रसिद्धं वीक्षणीयस्थलानि सन्ति । तानि -

बाह्यानुबन्धाः

फलकम्:केरळ मण्डलाः

"https://sa.bharatpedia.org/index.php?title=वायनाडमण्डलम्&oldid=435" इत्यस्माद् प्रतिप्राप्तम्