वातामतैलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
कूप्यां संरक्षितं वातामतैलम्
वातामबीजानि
वातामवृक्षः

वातामबीजैः निर्मितं तैलं वातामतैलम् । एतत् वातामम् आङ्ग्लभाषायां Almond इति उच्यते । तस्य तैलं Almond oil इति उच्यते । एतत् वातामतैलम् आहारत्वेन यथा उपयुज्यते तथैव औषधत्वेन, सौन्दर्यवर्धकत्वेन अपि उपयुज्यते ।

अस्य वातामतैलस्य प्रयोजनानि

१. मर्दनतैलेषु वातामतैलस्य विशिष्टं स्थानम् अस्ति । चर्म एतत् तैलं बहुशीघ्रं स्वीकरोति ।
२. एतत् वातामतैलं ’विटमिन् इ’ तैलेन सह योजयित्वा मर्दनेन चर्म अत्यावश्यकान् पोशकांशान् प्राप्नोति ।
३. वातामतैलं केशान् वर्धयति । अस्य वातामतैलस्य लेपनेन बहुशीघ्रं केशाः वर्धन्ते ।
४. मासे द्विवारं वा उष्णीकृतेन तैलेन शिरसः मर्दनं करणीयम् । तदर्थं वातामतैलम् अत्युत्तमम् ।
५. शिरसि तुषाः सन्ति चेत् मर्दनार्थं वातामतैलस्य सज्जीकरणावसरे तत्र कर्पूरखण्डाः योजनीयाः । वातामतैलेन सह जिततैलम् एरण्डतैलं च समप्रमाणेन योजयित्वा उपयोक्तुम् अपि शक्यते ।

फलकम्:Interwiki conflict

"https://sa.bharatpedia.org/index.php?title=वातामतैलम्&oldid=1365" इत्यस्माद् प्रतिप्राप्तम्