वाणेश्वरमहादेवमन्दिरम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox Mandir वाणेश्वर महादेव मंदिरः उत्तर प्रदेशस्य कानपुर देहात जनपदस्य जिनई ग्रामे स्थितास्ति। अयं मंदिरः पौराणिकास्ति। [१],[२]

स्थानम्

अयं मंदिरः रूरा नगरात उत्तर -पश्चिम ७ किलोमीटर दूरं अस्ति।

पौराणिक इतिहासः

अस्य मन्दिरस्य शिव लिंगः असुर राजा वाणसुराः स्थापयितुं अकरोति

पर्वः

श्रावण मासे प्रति चन्द्रवासरे शिव दर्शनाय महती सम्मर्दः भवति। फाल्गुन मासे महाशिवरात्रि दिवसे १५ दिवसीय पर्वः आयोजत

चित्र दीर्घा

इमान्यपि दृश्यताम्