वाणिनी

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


वाणिनी।

प्रतिचरणम् अक्षरसङ्ख्या 16

नजभजरै: यदा भवति वाणिनी गयुक्तै:। - केदारभट्टकृत- वृत्तरत्नाकर:३. ८८

।।। ।ऽ। ऽ।। ।ऽ। ऽ।ऽ ऽ

न ज भ ज र ग।

यति: पादान्ते ।

उदाहरणम् - हतबलधर्ममुत्थितमधर्ममीक्ष्य पार्थ, स्वमिव सृजाम्यहं जननमृत्युवर्जितोऽपि। सुजनसुरक्षणाय खलनाशनाय चैव, पुनरपि सुस्थिरं जनयितुं च धर्ममार्गम्॥

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=वाणिनी&oldid=8129" इत्यस्माद् प्रतिप्राप्तम्