वक्रासनम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


वक्रासनं योगासनस्य एकम् आसनमस्ति ।

आसनकरणविधिः

  • दण्डासनेन उपविश्य दक्षिणपादं जानुतः पुटीकृत्य वामजानोः समीपे स्थापयतु ।
  • वामपादम् ऋजुतया स्थापयतु ।
  • वामहस्तमुत्तोल्य वामबाहुना दक्षिणजानुः स्पृशतु ।
  • वामहस्तेन दक्षिणपादस्य अङ्गुष्ठं गृह्णातु ।
  • ग्रीवां कटीं च शरीरस्य दक्षिणपार्श्वं प्रति वक्रीकृत्य पश्यतु ।

लाभः

  • कटीदेशस्य स्थूलतायाः ह्रासः भवति ।
  • यकृत, मूत्रग्रन्थिः, प्लीहा च स्वस्थाः भवन्ति ।
  • अग्न्याशयः स्वस्थः भूत्वा ‘इनसुलिन्’ न्रिर्माणे सहायकः भवति ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=वक्रासनम्&oldid=222" इत्यस्माद् प्रतिप्राप्तम्