लोजबानम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox भाषा लोज़बानं कृत्रिमं भाषा अस्ति। तस्य निर्माणं लोगिकल-लैंगवेज-ग्रुपं अकरोत्। तस्य व्याकरणम् अपवादस्य रहितस्य अस्ति। तस्य व्याकरणं प्रेडिकेटलोजिके आधारितम् अस्ति। एतत् भाषा मानावाय असृजत्, परन्तु तस्य निर्माता प्रतिपादनम् अकरोत् भविष्ये लोज़बानं संगणकस्य भाषायाः रूपे प्रयोगं भविष्यति। लोज़बानस्य पितृपरयोजना 'लोग्लेनभाषा' अस्ति। शब्दसङ्गहेण लोज़बानम् आङ्ग्लभाषायाः, चीनीभाषायाः, हिन्दौ, स्पेनीशभाषायाः, रूसीभाषायाः, अर्बीभाषायाः च विधेयम् आसीत्।

व्याकरणम्

न्यूयोर्कनगरे अमरीकायाः कृत्रिमभाषानां शोधीका एरीका अवदत्- 'कृत्रिमभाषासु लोज़बानस्य व्याकरणम् पूर्णतमम् अस्ति।'

कवकविज्ञान

लोज़बाने ३ शब्दवर्गाः ब्रिवला, शमावो, शमेने च सन्ति। प्रतिएकवर्गस्य शब्दस्य अद्वितीयसायुज्यम् अस्ति।

वाक्यनिर्माणम्

लोज़बानम् प्रेडिकेटलोजिके आधारितम् अस्ति, अतः तस्य वाक्यानां निरमाणं संगणकस्य भाषायाः फ़न्शनम् इव अस्ति। लोज़बानस्य धातवः संगणकभाषायाः फ़न्शनस्य कार्मं करोति।

लोज़बानिस्तनम्

लोज़बानिस्तानं लोज़बानवादकाणां काल्पलिकराष्ट्रः अस्ति। लोज़बानिस्ताने लोज़बानेव प्रमुखभाषा अस्ति। तत्र आङ्ग्लभाषायाः प्रभावः नस्ति।

सञ्चिका:Lojbanistan.jpg
लोज़बानिस्तानस्य मानचित्रम्

साहित्यम्

लोज़बानस्य अधिकतमं साहित्यम् आङ्ग्लभाषायाः अनुवादं करतुम् अभवत्।

निम्नलिखितकथा आङ्ग्लभाषायाः The North Wind and the Sun कथायाः अनुवादम् अस्ति।: फलकम्:Quotation

लोज़बाने कविता

xekri je blanu nicte

जनसंख्या

लोज़बानस्य सकलवादकानां संख्या अज्ञातम् अस्ति। lojban.org जालस्थानतस् लोज़बानस्य वादकाः सामान्यतः ऑस्ट्रेलियायां, आमरीकायाः, इज़राइले च सन्ति। हिन्दीभाषायाः वादकाः अपि अबहुवादकाः सन्ति।

जालस्थाने लोज़बानम्

  • Lojban.Org जालस्थानम्
  • लोज़बानस्य विकिपीडिया
  • "https://sa.bharatpedia.org/index.php?title=लोजबानम्&oldid=1942" इत्यस्माद् प्रतिप्राप्तम्