लृ

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

लृ कारः

एषः ह्रस्वः स्वरः । अस्य दीर्घरूपं नास्ति ।स्वरवर्णेषु एषः नवमः वर्णः अस्ति ।उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् ।पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति अस्य ।अस्य उच्चारणस्थानंदन्ताः सन्ति।




नानार्थाः

"लृकारो देवताम्बायां भुवि कुध्रे च कीर्तितः" – मेदिनीकोशः

  1. अदिति
  2. भूमिः
  3. कुधरः (पर्वतः)

“लृ कुत्सायां विस्मये च”- हेमकोशः

  1. निन्दा
  2. विस्मयः
"https://sa.bharatpedia.org/index.php?title=लृ&oldid=3807" इत्यस्माद् प्रतिप्राप्तम्