लुक् मन्टेगेनियर्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


फलकम्:Infobox scientist

एड्स विषाणोः अन्वेशणकर्त्ता पेरिसस्थ पाश्चर इन्स्टीट्यूटस्य (Pasteur Institute) लक मन्टेगेनियरः (Luc Montagnier) यः १६८३ खृष्टवर्षे LAV (isolated lymphadenopathy) –टाइप III अथवा H.TLV (human t cell leukemia virus) इति नाम्ना वारयसं पृथक् कृतवान् ।

बाह्यसम्पर्कतन्तुः

"https://sa.bharatpedia.org/index.php?title=लुक्_मन्टेगेनियर्&oldid=2097" इत्यस्माद् प्रतिप्राप्तम्