लिट् लकारः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

लिट्लकारः - लकारेषु लिट् लकारः परोक्षभूतकालं बोधयति ।

पठ् धातोः लिट् लकारे रूपाणि
लिट् लकारः(परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः पपाठ पेठतुः पेठुः
मध्यमपुरुषः पेठिथ पेठथुः पेठ
उत्तमपुरुषः पपाठ पेठिव पेठिम


लिट् (परसस्मैपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)
लिट् लकारः(परस्मैपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः अतुः उः
मध्यमपुरुषः इथ अथुः
उत्तमपुरुषः इव इम
भाष् धातोः लिट् लकारे रूपाणि
लिट् लकारः(आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः बभाषे बभाषते बभाषिरे
मध्यमपुरुषः बभाषषे बभाषाथे बभाषिध्वे
उत्तमपुरुषः बभाषे बभाषिवहे बभाषिमहे
लिट् (आत्मनेपदम्) लकारस्य आख्यातप्रत्ययाः(तिङ्प्रत्ययाः)
लट् लकारः(आत्मनेपदम्) एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुषः आते इरे
मध्यमपुरुषः इषे आथे इध्वे
उत्तमपुरुषः इवहे इमहे

लिट् परोक्षभूतकालः

एक वचनम् द्वि वचनम् बहु वचनम्
प्रथम पुरु़षः ए आते इरे
म़ध्यम पुरुषः से आथे ध्वे
उत्तम पुरु़षः ए वहे महे
  • व्‍याकरणम्
  • संस्क्रतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994.
  • अनुवादप्रदीपः Sri Surasaraswathi Sabha, Bangalore, India,1997.
  1. REDIRECT लिट्

धातूनां तिङन्तरूपाणि प्राप्तुम् अनुबन्धमेतत् उपयुज्यताम् - http://www.sanskrit.jnu.ac.in/tinanta/tinanta.jsp

Reference

  • संस्कृतशब्दचन्द्रिका Vidvan S.Ranganatha Sharma, Sri Surasaraswathi Sabha, Bangalore, India,1994.
  • अनुवादप्रदीपः Sri Surasaraswathi Sabha, Bangalore, India,1997.
"https://sa.bharatpedia.org/index.php?title=लिट्_लकारः&oldid=9533" इत्यस्माद् प्रतिप्राप्तम्