रुद्रभट्टः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

रुद्रभट्टः (Rudrabhatta) एकः संस्कृतकविः वर्तते । एतेन श्रृङ्गारतिलकम् इत्याख्यः ग्रन्थः लिखितः ।रुद्रटः अपिच रुद्रभट्टः एकः एव इति सर्वत्र विवादः श्रूयते । परन्तु राजशेखरः तस्य स्वीये ग्रन्थे सर्वत्र रुद्रः इति प्रयोगं कृतवान् अतः रुद्रभट्टः अपि च रुद्रटः भिन्नौ एव स्युः ।

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=रुद्रभट्टः&oldid=8117" इत्यस्माद् प्रतिप्राप्तम्