रीवामण्डलम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement

रीवामण्डलम् (फलकम्:IPA audio link फलकम्:IPAc-en) (फलकम्:Lang-hi, फलकम्:Lang-en) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य रीवाविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति रीवा इति नगरम् ।

भौगोलिकम्

रीवामण्डलस्य विस्तारः ६,३१४ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उत्तरप्रदेशराज्यं, पश्चिमे सतनामण्डलम्, उत्तरे उत्तरप्रदेशराज्यं, दक्षिणे सीधीमण्डलम् अस्ति ।

जनसङ्ख्या

२०११ जनगणनानुगुणं रीवामण्डलस्य जनसङ्ख्या २३,६५,१०६ अस्ति । अत्र १२,२५,१०० पुरुषाः, ११,४०,००६ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३७५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३७५ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.८६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३१ अस्ति । अत्र साक्षरता ७१.६२% अस्ति ।

उपमण्डलानि

अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि- जावा, तेवथर, मङ्गावा, सेमरिया, नईघडी, हनुमाना, हुजूर, रायपुर-करचुलिया, मौगणी, गुढ ।

कृषिः वाणिज्यं च

अस्मिन् मण्डले चूर्णपाषाणानां, ’सिमेण्ट’ इत्यस्य च व्यापारः भवति । अस्मिन् मण्डले बहवः ’सिमेण्ट’ यन्त्रागराः सन्ति ।

वीक्षणीयस्थलानि

१ देवकोठार २ गोविन्दगढ ३ लक्ष्मण-उद्यानम् ४ बघेला सङ्ग्रहालयः, दुर्गश्च फलकम्:Geographic location फलकम्:मध्यप्रदेशराज्यम्

बाह्यसम्पर्कतन्तुः

फलकम्:Commons http://rewa.nic.in/
http://www.census2011.co.in/census/district/297-rewa.html फलकम्:शिखरं गच्छतु

"https://sa.bharatpedia.org/index.php?title=रीवामण्डलम्&oldid=731" इत्यस्माद् प्रतिप्राप्तम्