राष्ट्रियस्वयंसेवकसङ्घस्य प्रार्थना

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


राष्ट्रियस्वयंसेवकसङ्घस्य प्रार्थनायां त्रयः श्लोकाः सन्ति । प्रथमश्लोकस्य वृत्तं भुजङ्गप्रयात , अन्यद्वयस्य मेघनिर्घोष अस्ति । प्रार्थनायां त्रयोदशपंक्तयः सन्ति । द्वादशपंक्तयः संस्कृते सन्ति , अन्तिमा हिन्दिभाषायाम् (भारत माता की जय!) अस्ति । १९४०तमे वर्षे अस्याः संस्कृतप्रार्थनायाः आरम्भः जातः । तस्मात् पूर्वं प्रार्थना मराठि - हिन्दि भाषयोः आसीत् , किन्तु कार्यवर्धनान्तरं प्रार्थनायाः भाषा परिवर्तनीया इति एका गोष्ठि जाता । तस्यां गोष्ठ्याम् आद्य सरसङ्घचालकः डॉ.हेडगेवारजी, श्रीगुरजी, श्री अप्पाजी ,श्री बाबासाहेबजी , श्रीबाळासाहेबजी इत्यादयः गणमान्याः उपस्थिताः आसन् । प्रार्थनायाः संस्कृत रुपातरं श्री नरहरनारायणभिडे द्वारा १९३९तमे वर्षे फरवरीमासे जातम् । एतस्याः प्रथमवारं गानं १९४०तमस्य वर्षस्य पुणेशिक्षावर्गे अभवत् । श्री यादवरावजोषी स्वरं दत्तवान् , सः एव प्रथमं प्रार्थनायाः गानं कृतवान् ।

प्रार्थना

राष्ट्रियस्वयंसेवकसङ्घस्य प्रार्थनाम् अत्र श्रूयताम् ।

फलकम्:Cquote

सरलार्थः

विविधाषु लिपिषु

फलकम्:Cquote

सम्बद्धाः लेखाः