राष्ट्रियमानसिकारोग्य-नाडीविज्ञानसंस्थानम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

राष्ट्रियमानसिकारोग्य-नाडीविज्ञनसंस्थानम् (National Institute of Mental Health and Neuroscience) नामकः मानितवैद्य-विश्वविद्यालयः भारतदेशे उद्याननगरे (Bangalore) अस्ति । अस्य संस्थानस्य स्थापनं क्रि.श. 1925 तमे वर्षे अभूत् । भारतराष्ट्रप्रभुत्वाsरोग्य-कुटुम्बसंक्षेममन्त्रित्वशाखायाः अधीने इदम् संस्थानम् स्वातन्त्रेण व्यवहरति ।

National Institute of Mental Health and Neurosciences
Official insignia of the NIMHANS
Motto समत्वं योग उच्यते (Sanskrit)
Type Institute of National Importance
Established
  • 1847 as Lunatic Asylum
  • 1925 as Mental Hospital,
  • 27 December 1974 as NIMHANS
Director Prof. B.N. Gangadhar
Location Bangalore, Karnataka, India

12°56′22.4″N 77°35′55.7″ECoordinates: 12°56′22.4″N 77°35′55.7″E

Campus 174 acres (700,000 m2)

Urban

Mascot White Swan
Website nimhans.ac.in

संस्थापनम् इतिहासश्च ।

  • अस्य संस्थानस्य मूलसंस्था बेङ्गलूर् लुनाटिक् आश्रमनम्ना पसिद्धा क्रि.श. 1847 तमे वर्षे स्थापिता ।
  • क्रि.श. 1925 तमे वर्षे मैसूर्प्रभुत्वेन मानसिकाsरोग्यकेन्द्रस्य स्थापना कृता । इदमेव मनेचिकित्साविषये स्नातकोत्तरस्तरे प्रशिक्षणप्रदाने भारतदेशे प्रथमम् आसीत् ।
  • क्रि.श. 1954 तमे वर्षे प्रान्तीयप्रभुत्व-मानसिकाsरोग्यकेन्द्रस्य भरतीयमानसिकाsरोग्यसंस्थायाश्च(AIIMH) मेलनेन राष्टियमानसिकारोग्य-नाडीविज्ञनसंस्थानम् (NIMHANS) उत्पन्नम् ।
  • इदम् संस्थानम् क्रि.श 1974 तमे वर्षे दिसम्बर् मासे 27 दिनाङ्के आरब्धम् , भारतराष्टवैद्यसेवा-परिशोधनपञ्जीकरणसभायाः अधिनियमेन स्वातन्त्र्यम् प्रप्तम् ।
  • क्रि.श. 1994 नवम्बर् मासस्य 14 दिनाङ्के राष्टियमानसिकारोग्य-नाडीविज्ञनसंस्थानम् (NIMHANS) विश्वविद्यालयानुदानायोगपरिषद्द्वरा (UGC) मानितविश्वविद्यालयसंवेतिं प्राप्तम् ।
  • कि.श. 2012 तमे वर्षे राष्ट्रियप्रतिनिधिसभाद्वारा राष्ट्रियप्रमुखसंस्थानम् इति उद्घोषितम् ।
  • कि.श. 2017 तमे वर्षे भारतप्रभुत्वद्वरा मानसिकाsरोग्ये रक्षाशाशनं आमोदितम्, तथा देशे विविधप्रान्तेषु राष्टियमानसिकारोग्य-नाडीविज्ञनसंस्थान(NIMHANS)सदृश

संस्थानानि स्थापितानि भविष्यन्ति इति प्रकटितम् ।

संस्थानस्य व्यवस्थापनम्,प्रशासनम् च ।

इदम् संस्थानम् रोगिनां मानसिकाsरोग्य-नाडी शास्त्रसम्बद्धरुग्मताभ्यः रोगिसंरक्षणाविषये, तद्सम्बद्धविद्याक्षेत्रे प्रमुखसंस्थानम् भवति । संस्थाने सेवा, मानवसंसाधनसम्पत्तेः अभिवृद्धिः, परिशोधनादि विषयाः प्रधानाः सन्ति । बह्यः राष्टीय-अन्ताराष्टीयवित्तसहायकाः संस्थाः विद्या-शैक्षिकपरिशोधनार्थं विविधरूपेण सहायं कुर्वन्ति ।

विविधविभागाः (Departments)

  • जैवभौतिकविभागः (Biophysics)
  • जैवसाङ्ख्यकी (Biostatistics)
  • साङ्क्रमिकरोगविभागः (Epidemiology)
  • मानव-अनुवंशिकविभागः (Human Genetics)
  • मानसिकस्वस्थ्यशिक्षाविभागः (Mental Health Education)
  • चिकित्सामनोरोगविभागः (Clinical Psycology)
  • चिकित्सानाडीविज्ञानविभागः (Clinical Neuroscience)
  • शिशु-कौमार्यमनोरोगविचारविभागः (Child and adolescent psychiatry)
  • नाडीनिश्वेतकविभागः (neuroanaesthesia)
  • नाडीरसायनविभागः (Neurochemistry)
  • नाडीप्रतिच्छाया-विकिरणचिकित्साविभागः (Neuroimaging and interventional Radiology)
  • नाडीशास्त्रविभागः (Neurology)
  • नाडीनिदानविभागः (Neuropathology)
  • नाडीव्यवस्थाविभागः (Neurophysiology)
  • नाडीशस्त्रचिकित्साविभागः (Neurosugery)
  • नाडीविषाणुविभागः (Neurovirology)
  • वैद्यसेवाविभागः (Nursing)
  • नाडीसम्बद्धपुनर्व्यवस्थापनविभागः (Neurological Rehabilitation)
  • मनोरोगनिवारणे सामाजिकक्रियाविभागः (Psychiatric Social Work)
  • मनोरोगविचरविभागः (Psychiatry)
  • मनोरोगौषधविभागः (Psychopharmacology)
  • जैवौषध-अभियन्त्रविभागः (Biomedical Engineering)
  • मानसिक-पुनर्व्यवस्थापनविभागः (Psychiatric Rehabilitation)
  • वाग्रोगलक्षण-श्रव्यविज्ञानविभागः (Speech Pathology & Audiology)

विविधकेन्दानि (Centers)

  • उच्छायुर्वेदकेन्द्रम् (Advanced Centre for Ayurveda)
  • सामाजिकारोग्यकेन्द्रम् (Center for Public Health)
  • जन्तुपरिशोधनाकेन्द्रम् (Central Animal Research Facility)
  • व्यसननिवृत्तिकेन्द्रम् (Centre for Addiction Medicine)
  • ग्रन्थालय-सूचनाकेन्द्रम् (Library and Information Center)
  • मेग्नेटोन्न्फलोग्राफी केन्द्रम् (Magnetoencephalography (MEG) Centre)
  • नाडीजैवशास्त्र-परिशोधनक्रेन्द्रम् (Neurobiology Research Centre (NRC))
  • सार्सुवजनिक सुष्ठुसम्पादनाक्रेन्द्रम् (NIMHANS Centre for Well Being)
  • योगविभागे आधुनिककेन्द्रम् (Advanced Centre for Yoga)
  • सकल्वरजनतामानसिकारोग्यक्रेन्द्रम् (Sakalwara Community Mental Health Centre)
  • दृश्यमाध्यमपठनक्रेन्द्रम् (Virtual Learning Centre)
  • क्षतनिवारण-भद्रतासंवर्धनकेन्द्रम् (WHO Collaborating Centre for Injury Prevention and Safety Promotion)

सुप्रकेतव्यक्तयः

  • हेच्.नारायणमूर्तिः
  • नेरेन्द्रनाथसेनागुप्तः
  • हेच्.आर्.नागेन्द्रः
  • यम्.शारदा मीनन्
  • यन्. के. वेङ्कटरमणः
  • आर्. मार्ताण्ड वर्मा
  • राधिका चन्दिरमणि
  • यस्.के. रामचन्द्ररावः
  • साट्वन्त पाच्रिया
  • शेखरशेषाद्रिः
  • सुनीलप्रधानः
  • टर्गा डीजैराजा
  • विजयलक्षीः रविन्द्रनाथः