राम चरण

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:Infobox person

कोनिदेला राम चरण तेजा (फलकम्:Lang-te; फलकम्:Lang-ta) भारतीयअभिनेता, निर्माता, उद्यमी च अस्ति, यः तेलुगु-सिनेमायां प्रधानतया कार्यं करोति । भारते सर्वाधिकवेतनप्राप्तानाम् अभिनेतानां मध्ये एकः, सः त्रयः फिल्मफेयरपुरस्काराः द्वौ नन्दीपुरस्कारौ च सहितानाम् अनेकानां पुरस्काराणां प्राप्तिः अस्ति । २०१३ तमे वर्षात् तस्य आयस्य लोकप्रियतायाः च आधारेण, सः फोर्ब्स् इण्डिया इत्यस्य सेलिब्रिटी १०० इति सूचौ दृश्यते ।

प्रारम्भिकं जीवनं परिवारः च

1985 तमे वर्षे मार्चमासस्य 27 दिनाङ्के चरण मद्रासे (वर्तमाने चेन्नै) तेलुगुअभिनेता चिरन्जीवी तस्य पत्न्या सुरेखा च जातः । तस्य द्वौ भगिन्यौ स्तः । सः अल्लु रामालिङ्गय्यायाः पौत्रः, नगेन्द्र बाबु, पवन कल्याण, अल्लु अरविन्दस्य च भ्रातृजः अस्ति । सः पद्म सेशद्री बालभवने, चेन्नै - लॉरेन्स् विद्यालये, लोवेदले - हैदराबाद् सार्वजनिकविद्दालये, बेगमपेटे - सन्त मेरी महाविद्यालये, हैदराबाद् शिक्षितः आसीत् । सः मुम्बई-नगरे किशोरनामितकपूरस्य-अभिनयविद्यालये अपि अध्ययनं कृतवान् ।

चित्रेतिहासः

यथा अभिनेता

चलचित्रस्य भूमिकायाः च सूची
वर्षः शीर्षिका भूमिका उल्लेखाः फलकम्:Tooltip
2007 चिरुथा चरण
2009 मगधीरा काल भैरव / हर्षफलकम्:Efn
2010 ऑरेन्ज् राम
2012 राचा बेट्टिङ्ग् राज
2013 नायक चरण "चेरी" / सिद्धार्थ नायकफलकम्:Efn
जन्जीर एसीपी विजय खन्ना हिन्दी-तेलुगु द्विभाषिकः
तूफान
2014 येवडु चरण / सत्याफलकम्:Efn
गोविन्दुडु अन्धारीवदेले अभिराम
2015 ब्रूस् ली - द् फाइटर् कार्थिक / ब्रूस् ली / आईबी अधिकारी विक्रम कुमारफलकम्:Efn
2016 ध्रुव एएसपी ध्रुव आईपीएस्
2017 खैदी नम्बर् १५० स्वयं अतिथिरूपः
2018 रङ्गस्थलम् (चलचित्रम्) चेल्लुबोय्ना चिट्टी बाबु
2019 विनय विध्या राम कोनिदेला राम
2022 रौद्रम् रणम् रुधिरम् अल्लूरी सिताराम राजू
फलकम्:Pending film सीद्धा उत्तरोत्पादः [१][२]
2023 फलकम्:Pending film फलकम्:TBA चलचित्रीकरणम् [३]

निर्मातृत्वेन

निर्मितचलचित्रसूची
वर्षः शीर्षिका उल्लेखाः
2017 खैदी नम्बर् १५०
2019 स्येरा नरसिंहा रेड्डी
2022 अचार्य
2023 गॉड्फादर्

सम्बद्धाः लेखाः

उल्लेखाः

"https://sa.bharatpedia.org/index.php?title=राम_चरण&oldid=6389" इत्यस्माद् प्रतिप्राप्तम्