रामगुप्तः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

सः समुद्रगुप्तस्य ज्येष्ठपुत्रः आसीत्। समुद्रगुप्तस्य मरणात् अनन्तरं रामगुप्तः द्रुवस्वामिनीं परिणीय राजा अभवत्। रामगुप्तः स्वरक्षायै स्वपत्नीं शकादिपत्ये रुद्रसिंहाय परिददाति स्म। विक्रमादित्यः राज्ञ्याः वेषं ध्रुत्वा रुद्रसिंहं प्रति गतवान्। सः तं शकप्तिं हतवान्। ततः स्वभ्रातरं रामगुप्तम् अपि हत्वा स्वननान्दारम् परिणीतवान्। एतत् विशाखदत्तस्य 'देवीचन्द्रगुप्तम्' इत्येतस्मिन् नामके नाट्ये कथितम्।

भगवतोर्हतः चन्द्रप्रभस्य प्रतिमेऽयं कारिता महाराजाधिराज-श्री-रामगुप्तेन उपदेशात् पाणिपात्रिक-चन्द्रक्षमाचार्य्य-क्षमण-श्रमण-प्रशिष्य-आचार्य्य सर्प्पसेन-क्षमण-शिष्यस्य गोलक्यान्त्या-सत्पुत्रस्य चेलु-क्षमणस्येति || ||
रामगुप्तेन् विदिशायाम् स्थापितम् शिलालेखनम्

गुप्त-साम्राज्यम्

"https://sa.bharatpedia.org/index.php?title=रामगुप्तः&oldid=1382" इत्यस्माद् प्रतिप्राप्तम्