य्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:संस्कृतवर्णमाला

उच्चारणम्
उच्चारणम्

अस्य उच्चारणस्थानंतालु अस्ति । एषः अवर्गीयव्यञ्जनस्य प्रथमः वर्णः । व्यञ्जनेषु षड्विंशः वर्णः अस्ति । यरलवा अन्तस्थाः अयं अल्पप्राणवर्णः ।इचुयशानां तालु - वर्गाणां प्रथमतृतीययमौ यरलवाश्चाल्पप्राणाः-सि० कौ०

नानार्थाः

"यशो यः कथितः प्राज्ञेर्यो वायुरितिशब्दितः। याने यातरि यस्त्यागे कथितः शब्दवेदिभिः॥ एकाक्षरकोशः

  1. यशः
  2. वायुः ,
  3. याति वाति -या (प्रापणे) "ड"
  4. त्यागः
  5. रथः
  6. दानी

"यस्त्यागे निलये वायौ यमे दातरि यातरि " नानार्थरत्नमाला

  1. यमः
  2. गृहम्
  3. आदौ लघुयुक्तः वर्णत्रयस्य गणः - यगणः आदिमध्यावस्सानेषु यरता यान्ति लाघवम् ।भजसा गौरवं यान्ति मनौ तु गुरुलाघवम् " वृ० र०
  4. संयमः

"या स्त्रियां यानमञ्जर्योः, शोभालक्ष्मीश्च निर्मितौ" नान्नार्थरत्नमाला

  1. वाहनम्, वृषभवाहनम्
  2. पुष्पगुच्छम्
  3. कान्तिः
  4. लक्ष्मीः
  5. निर्माणम्
"https://sa.bharatpedia.org/index.php?title=य्&oldid=1372" इत्यस्माद् प्रतिप्राप्तम्