ये तु सर्वाणि कर्माणि...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ ६ ॥

अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य षष्ठः(६) श्लोकः ।

पदच्छेदः

ये तु सर्वाणि कर्माणि मयि सन्न्यस्य मत्पराः अनन्येन एव योगेन मां ध्यायन्तः उपासते ॥ ६ ॥

अन्वयः

अग्रिमश्लोकः द्रष्टव्यः ।

शब्दार्थः

अग्रिमश्लोकः द्रष्टव्यः ।

अर्थः

अग्रिमश्लोकः द्रष्टव्यः ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=ये_तु_सर्वाणि_कर्माणि...&oldid=3121" इत्यस्माद् प्रतिप्राप्तम्