यः सर्वत्रानभिस्नेहः...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

फलकम्:तलं गच्छतु फलकम्:Infobox settlement यः सर्वत्रानभिस्नेहः (फलकम्:IPA audio link) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अर्जुनस्य द्वितीयप्रश्नस्य उत्तरं ददाति । पूर्वस्मिन् श्लोके स्थितप्रज्ञः कथं वदतीति उक्त्वा अस्मिन् श्लोकेऽपि स्थितप्रज्ञस्य लक्षणं वदति ।

श्लोकः

गीतोपदेशः
यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् ।
नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ॥ ५७ ॥

पदच्छेदः

यः, सर्वत्र, अनभिस्नेहः, तत्, तत्, प्राप्य, शुभाशुभम् । न, अभिनन्दति, न, द्वेष्टि, तस्य, प्रज्ञा, प्रतिष्ठिता ॥

अन्वयः

यः सर्वत्र अनभिस्नेहः तत् तत् शुभाशुभम् प्राप्य न अभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता (भवति) ।

शब्दार्थः

यः यद्-द.सर्व.पुं.प्र.एक. यः पुरुषः
सर्वत्र अव्ययम् सर्वदा
अनभिस्नेहः अ.पुं.प्र.एक. अननुरागः
तत् तत् तद्-द.सर्व.नपुं.प्र.एक. तत् तत्
शुभाशुभम् अ.नपुं.द्वि.एक. साधु असाधु वा
प्राप्य ल्यबन्तम् अव्ययम् लब्ध्वा
अव्ययम्
अभिनन्दति अभि+√(टु)नदि समृद्धौ-पर.कर्तरि, लट्.प्रपु.एक प्रहृष्यति
अव्ययम्
द्वेष्टि द्विष् अप्रीतौ-पर.कर्तरि लट्.प्रपु.एक कलहायते
तस्य तद्-द.सर्व.पुं.ष.एक. तादृशस्य
प्रज्ञा आ.स्त्री.एक. बुद्धिः
प्रतिष्ठिता आ.स्त्री.एक. अतिस्थिरा ।

व्याकरणम्

सन्धिः

  1. सर्वत्रानभिस्नेहः = सर्वत्र + अनभिस्नेहः - सवर्णदीर्घसन्धिः ।
  2. अनभिस्नेहस्तत् = अनभिस्नेहः + तत् – विसर्गसन्धिः (सकारः)
  3. नाभिनन्दति = न + अभिनन्दति – सवर्णदीर्घसन्धिः

समासः

  1. अनभिस्नेहः = न विद्यते अभिस्नेहः यस्य सः – नञ्-बहुव्रीहिः ।
  2. शुभाशुभम् = शुभं च अशुभं च अनयोः समाहारः – द्वन्द्वः ।

कृदन्तः

  1. प्राप्य = प्र + आप् + ल्यप् ।
  2. प्रतिष्ठिता = प्रति + स्था + क्त (कर्तरि)

तात्पर्यम्

स्थितप्रज्ञः देहजीवितादिषु सर्वत्र स्नेहरहितः भवति । सः शुभं प्राप्य न अभिनन्दति । अशुभं प्राप्य न द्वेष्टि । शुभाशुभयोः विषये सः निर्लिप्तः भवति ।

भाष्यार्थः

'यः सर्वत्रानभिस्नेहः' – यस्य सांसारिकवस्तुषु ममत्वं नास्ति । धनवैभवानां प्राप्तिः सर्वोपरितायाः, ततः धनवैभवानां नाशश्च सर्वस्वनाशस्य च बोधं जनयति इति वस्तुभिः सह एकात्मयुक्तः स्नेहः एव 'अभिस्नेहः' उच्यते । स्थितप्रज्ञस्य कर्मयोगिनः कस्मिँश्चित् वस्तुनि किञ्चिदपि अभिस्नेहः न भवति । वस्तु-व्यक्ति-पदार्थादीनां बाह्यसंयोगे सत्यपि आन्तरिकनिर्लिप्तता सर्वदा भवति ।

'तत्तत्प्राप्य शुभाशुभं नाभिनन्दति न द्वेष्टि' – यदा पूर्वप्रारब्धवशात् मनुष्यस्य जीवने अनुकूला, प्रतिकूला च परिस्थितिः उद्भवति, तदा सः अनुकूलपरिस्थितौ आनन्दितः, प्रतिकूलपरिस्थितौ दुःखी च न भवति । परन्तु यः साधकः परिस्थित्यनुसारम् आनन्दितः, दुःखी च न भवति, तस्य अन्तरं निर्लिप्तं भवति । 'तत्तत्' इत्यस्य तात्पर्यम् अस्ति यत्, साधकस्य जीवने याः अनूकूलाः, प्रतिकूलाः च परिस्थितयः समुद्भवन्ति, तासु परस्थितिषु कदापि साधकः हर्षद्वेषयुक्तः न भवति इति ।

'तस्य प्रज्ञा प्रतिष्ठिता' – तस्य बुद्धिः प्रतिष्ठता अर्थात् एकरूपा अस्ति । साधनावस्थायां तस्य या व्यवसायात्मिका बुद्धिः आसीत्, सा अधुना परमात्मनि निश्चला, अचला च अस्ति । तस्य बुद्धौ विवेकः पूर्णतया प्रबुद्धः अस्ति । तेन सः जानाति यत्, संसारे यत्किमपि प्रतिकूलमनुकूलं च जायमानम् अस्ति, तेन सह मम कोऽपि सम्बन्धः नास्ति इति । वस्तुतः भेदः शरीरे, इन्द्रियेषु, मनसि, स्वरूपे वा न भवति । किञ्च, स्वरूपस्य परिवर्तनं किञ्चिदपि न भवति । प्रकृतिः, प्रकृतेः कार्याणि च परिवर्तनशीलानि भवन्ति । अतः शरीरादिषु परिवर्तनं स्वाभाविकम् अस्ति । तत्र तु परिवर्तनं जायते एव । अतः तत्रापि परिवर्तनम् अभवत् इति वक्तुं न शक्यते । अर्थात् शरीरादिभिः स्वस्वभावः न त्यक्तः । स्वरूपेण स्वस्वभावः न त्यक्तः । तर्हि कस्य स्वभावे परिवर्तनम् अभवत् ? चेत्, बुद्धेः स्वभावे परिवर्तनम् अभवत् । शरीरादिभिः सह तादात्म्यस्य कारणेन यथा सांसारिकघटनानां प्रभावः बुद्धौ भवति स्म, तथा तादात्म्याभावे सांसारिकघटनानां, परिवर्तनस्य च प्रभावः बुद्धौ न भवति । एवं बुद्धिः प्रतिष्ठिता भवति ।

एतस्य द्वितीयायामः अपि अस्ति यत्, कस्यचित् मनुष्यस्य बुद्धिः यावती बलवती, तीव्रा वा स्यात्, परन्तु सा बुद्धिः परमात्मानं बुद्धेः, विचारस्य च स्तरे आनेतुं न शक्नोति । यतो हि बुद्धिः सीमिता अस्ति, परमात्मा च असीमितः । परन्तु तस्मिन् असीमिते परमात्मनि यदा बुद्धिः लीना भवति, तदा तस्यां सीमितायां बुद्धौ परमात्मानं विहाय किमपि न भवति । बुद्धेः तादृशी अवस्था एव प्रतिष्ठतावस्था उच्यते ।

मर्मः

कर्मयोगी क्रियाशीलः भवति । अतः भगवान् कर्मसिद्ध्यसिद्ध्ययोः निःस्पृहः, उद्वेगरहितश्च भवितुं कथयति [१] । तथा च प्रारब्धानुसारं सम्प्राप्तायाः परिस्थित्याः च अभिनन्दनं, द्वेषः च न कर्तव्यः इति अत्र उक्तवान् ।

शाङ्करभाष्यम् [२]

किञ्च - यः सर्वत्रेति ।

यः  मुनिः  सर्वत्र  देहजीवितादिष्वपि  अनभिस्नेहः  अभिस्नेहवर्जितः  तत्तत् प्राप्य शुभाशुभं  तत्तत् शुभं अशुभं वा लब्ध्वा न अभिनन्दति न द्वेष्टि  शुभं प्राप्य न तुष्यति न हृष्यति अशुभं च प्राप्य न द्वेष्टि इत्यर्थः।  तस्य  एवं हर्षविषादवर्जितस्य विवेकजा  प्रज्ञा प्रतिष्ठिता  भवति।।

भाष्यार्थः

यः मनुष्यः सर्वत्र अर्थात् शरीरे ,जीवने च स्नेहरहितः जातः अस्ति, यः शुभाशुभं प्राप्यापि प्रसन्नः, द्वेषी च न भवति, तस्य विवेकविषादरहितस्य मनुष्यस्य विवेकजनिता बुद्धिः प्रतिष्ठिता भवति ।

रामानुजभाष्यम् [३]

ततः अर्वाचीनदशा प्रोच्यते -

यः सर्वत्र  प्रियेषु  अनभिस्नेहः  उदासीनः प्रियसंश्लेषविश्लेषरूपं  शुभाशुभं प्राप्य  अभिनन्दनद्वेषरहितः सोऽपि स्थितप्रज्ञः।

भाष्यार्थः

आत्मतत्तवस्य या अर्वाचीना स्थितिः उक्ता, तस्याः अर्वाचीनायाः स्थितेः अपि अर्वाचीनाम् अर्थाद् तस्याः स्थितेः पूर्वतनीं स्थितिं वर्णयति –

यः सर्वत्र प्रियपदार्थेषु स्नेहरहितः अर्थाद् उदासीनः अस्ति, प्रियपदार्थानां संयोगवियोगरूपं शुभाशुभं प्राप्य हर्षद्वेषरहितः अस्ति, सोऽपि स्थितप्रज्ञः अस्ति । फलकम्:गीताश्लोकक्रमः

फलकम्:साङ्ख्ययोगः

सम्बद्धाः लेखाः

बाह्यसम्पर्कतन्तुः

फलकम्:Commons

उद्धरणम्

फलकम्:Reflist

अधिकवाचनाय

फलकम्:शिखरं गच्छतु

  1. गीता, अ. २, श्लो. ५६
  2. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  3. रामानुजभाष्यम्