यः शास्त्रविधिमुत्सृज्य...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥ २३ ॥

अयं भगवद्गीतायाः षोडशोध्यायस्य दैवासुरसम्पद्विभागयोगस्य त्रयोविंशतितमः(२३) श्लोकः ।

पदच्छेदः

यः शास्त्रविधिम् उत्सृज्य वर्तते कामकारतः न सः सिद्धिम् अवाप्नोति न सुखं न परां गतिम् ॥

अन्वयः

यः शास्त्रविधिम् उत्सृज्य कामकारतः वर्तते सः सिद्धिं न अवाप्नोति, न सुखम्, न परां गतिम् ।

शब्दार्थः

शास्त्रविधिम् = शास्त्रपद्धतिम्
उत्सृज्य = परित्यज्य
कामकारतः = स्वच्छन्दाचरणेन
सिद्धिम् = कार्यसिद्धिम्
न अवाप्नोति = न लभते ।

अर्थः

यः खलु पुरुषः शास्त्रसम्मतं मार्गं विहाय स्वेच्छया सन्ततम् अमार्गेणैव सञ्चरति तस्य कार्यसिद्धिः न भवति, न सुखम्, नापि मोक्षः । सः अत्रैव संसारे चिरं पीडाम् अनुभवति ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः