महाराष्ट्रनवनिर्माणसेना

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

महाराष्ट्र नवनिर्माण सेना (MNS) महाराष्ट्रे स्थापितः एकः क्षेत्रीयराजनैतिकपक्षः । उद्धवठाकरे-महोदयेन सह निर्वाचने प्रार्थीनिर्णयादि विविधविषये मतभेदात् शिवसेना पक्षत्यागान्तरं राजठाकरेमहोदयः २००६ वर्षस्य मार्चमासस्य नवमे दिनाङ्के महाराष्ट्र नवनिर्माण सेना इति पक्षम् अस्थापयत् ।

फलकम्:Infobox Indian political party

इतिहासः

पक्षाध्यक्षः राज ठाकरे

शिवसेनाध्यक्ष-बाळासाहेव ठाकरे महोदयस्य भ्रातृजेन राज ठाकरेन महाराष्ट्रनवनिर्माणसेना पक्षस्य स्थापना कृतः । २००६ वर्षस्य जनवरि मासे शिवसेना पक्षतः पदत्यागं कृतवान् । तथा नूतनराजनैतिकपक्षस्य निर्माणविषयक आकांक्षायाः घोषणाम् अकरोत् । सभायां राज ठाकरे महोदयेन उद्देश्यं स्पष्टीकृतम् । राज्यस्य विकाशविषये राजनैतिक जागरूकतानिर्माणं तथा तद्विषये राजनीतेः ध्रुवीकरणम् अस्य पक्षस्य उद्देश्यः भवेदिति समुद्घोषितवान् ।

विकाशः

महाराष्ट्रनवनिर्माणसेना पक्षस्य विविधपौरसभायां प्रतिनिधयः ।

पौरसभा विजयी (समग्रनिर्वाचनकेन्द्राणि)
बृहन्मुम्बई महानगरपालिका २८(२२७)
थाने महानगरपालिका ७(१३०)
कल्याण-डोम्बिवालि महानगरपालिका २६ (१०७)
उल्लासनगर महानगरपालिका १ (७८)
पुणे महानगरपालिका २९ (१५२)
पिंपडि-चिंच्वाड महानगरपालिका ४ (१८२)
नासिक महानगरपालिका ४०(१२२)
ओख्ला महानगरपालिका १(७३)
अमरावती महानगरपालिका ० (८७)
नागपुर महानगरपालिका २ (१४५)
मालेगांव महानगरपालिका २ (३१)
सूत्रम्: MahaSEC[१]
संख्यागरिष्ठपक्षः

</ref>

फलकम्:Indian political parties