मनःप्रसादः सौम्यत्वं...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः ।
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥ १६ ॥

अयं भगवद्गीतायाः सप्तदशोध्यायस्य श्रद्धात्रयविभागयोगस्य षोडशः(१६) श्लोकः ।

पदच्छेदः

मनःप्रसादः सौम्यत्वं मौनम् आत्मविनिग्रहः भावसंशुद्धिः इत्येतत् तपः मानसम् उच्यते ॥

अन्वयः

मनःप्रसादः सौम्यत्वं मौनम् आत्मविनिग्रहः भावसंशुद्धिः इति एतत् मानसं तपः उच्यते ।

शब्दार्थः

मनःप्रसादः = चित्तशान्तिः
सौम्यत्वम् = सौमनस्यम्
मौनम् = वाक्संयमः
आत्मविनिग्रहः = मनोनिरोधः
भावसंशुद्धिः = वञ्चनाराहित्यम्
मानसम् = अन्तःकरणसम्बन्धि ।

अर्थः

चित्तशान्तिः सौमनस्यं वाक्संयमः मनोनिरोधः भावसंशुद्धिः च इति इदम् अन्तःकरणसम्बन्धि तपः कथ्यते ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः