मत्कर्मकृन्मत्परमो...

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


श्लोकः

फलकम्:Underlinked

गीतोपदेशः
मत्कर्मकृन्मत्परमो मद्भक्तः सवर्जितः ।
निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥ ५५ ॥

अयं भगवद्गीतायाः एकादशोऽध्यायस्य विश्वरूपदर्शनयोगस्य पञ्चपञ्चाशत्तमः(५५) श्लोकः ।

पदच्छेदः

मत्कर्मकृत् मत्परमः मद्भक्तः सवर्जितः निर्वैरः सर्वभूतेषु यः सः माम् एति पाण्डव ॥ ५५ ॥

अन्वयः

पाण्डव ! यः मत्कर्मकृत् मत्परमः मद्भक्तः सवर्जितः सर्वभूतेषु निर्वैरः सः माम् एति ।

शब्दार्थः

पाण्डव = अर्जुन !
यः मत्कर्मकृत् = यः मदर्थकर्मकारी
मत्परमः = मन्निष्ठः
मद्भक्तः = मत्सेवकः
सवर्जितः = विषयसरहितः
सर्वभूतेषु = सर्वप्राणिषु
निर्वैरः = द्वेषरहितः
सः = सः मानवः
माम् एति = माम् उपगच्छति ।

अर्थः

अर्जुन ! यः पुरुषः मदर्थकर्मकारी मन्निः मत्सेवकः विषयसरहितः सर्वप्राणिषु द्वेषरहितः च भवति सः माम् उपगच्छति ।

सम्बद्धसम्पर्कतन्तुः

सम्बद्धाः लेखाः

"https://sa.bharatpedia.org/index.php?title=मत्कर्मकृन्मत्परमो...&oldid=8271" इत्यस्माद् प्रतिप्राप्तम्