मङ्गलाचरणम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ

श्लोकः

वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये

जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ।। १।।

संस्कृतम् -

कालिदासः ग्रन्थस्य आरम्भं कुर्वन् कथयति यत् शब्दार्थयोः सम्यक् ज्ञानाय शब्दार्थौ इव नित्यमेव अविभक्तौ अखिल-विश्वस्य जननी-जनकौ उमा-शङ्करौ अहं प्रणमामि इति ।

हिन्दी -

कालिदास ग्रन्थ का आरम्भ करते हुए कहते हैं कि शब्द तथा अर्थ का उचित ज्ञान प्राप्त करने के लिए शब्द और अर्थ के समान परस्पर संयुक्त, संसार के माता-पिता, भगवान् शङ्कर और माता पार्वती को प्रणाम करता हूँ ।

"https://sa.bharatpedia.org/index.php?title=मङ्गलाचरणम्&oldid=323" इत्यस्माद् प्रतिप्राप्तम्