भूपालिरागः

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ


भूपालिरागः (Bhopali Raga) हिन्दुस्तानीशास्त्रीयसङ्गीतस्य कश्चन प्रसिद्धः रागः। अस्य रागस्य प्रशस्तकालः सन्ध्याकालः । ६ तः ९ वादनपर्यन्तं कालः भवति । अयं रागः शान्तरसप्रदानः रागः भवति । "वैराग्यप्रतिपादकः" रागः भवति । भजन्, भक्तिगीते, भावगीतादिषु अस्य रागस्य उपयोगः भवति । अस्यैव रागस्य "भूपरागः" इत्यपि व्यवहारः अस्ति ।
गौरद्युतिः कुङ्कुमलिप्तदेहा, तुङ्गस्तनी चन्द्रमुखी मनोज्ञा।
भर्तुः स्मरन्ती विरहेण दूना, भूपालिकेयं रसशान्तयुक्ता॥१॥

भूपालीनाम रागस्त्विह सरिगपधैः पञ्चतीव्रस्वरैः स्यात्
आरोहे चावरोहेऽपि च सः खलु पुनर्नैव भेदं प्रपेदे॥
गान्धारो दैवतोऽत्र प्रविलसत उभौ वादिसंवादिनौ तौ
प्रख्यातश्चौडुवोऽयं निशि गुणि निकरैर्गीयते पूर्वयामे॥२॥
  • आरोहः – स रे ग प ध स
  • अवरोहः – स ध प ग रे स
  • पक्कड – प ग ध प ग रे ग, रे स

समयः

सायं ६ तः ९ वादनपर्यन्तं प्रशस्तकालः भवति ।

थाट्

बाह्यसम्पर्कतन्तुः

फलकम्:हिन्दूस्थानीयसङ्गीतम्

"https://sa.bharatpedia.org/index.php?title=भूपालिरागः&oldid=10248" इत्यस्माद् प्रतिप्राप्तम्