भीमुनिपट्टणम्

भारतपीडिया तः
नेविगेशन पर जाएँ खोज पर जाएँ
North View of Bhimili beach

फलकम्:Infobox Indian jurisdiction भीमुनिपट्टणम् एतत् सुन्दरम् नगरम् सागरतीरे अस्ति । महाभारतानुसारम् अत्रैव वने भीमः बकासुरं मारितवान् । अनन्तरं लक्ष्मीनरसिंहं प्रतिष्ठापितवान् इति ज्ञातं भवति । सागरतीरम् अतीव सुन्दरम् अस्ति । बङ्गालोपसागरे स्नानं विहारः अतीवानन्ददायकः । अत्र अपायः नास्ति । विहारयोग्यं स्थलमेतत् ।

मार्गः

विशाखापट्टणतः २४.कि.मी धूमशकटमार्गः विशाखपट्टणनिस्थानम् अस्ति।

"https://sa.bharatpedia.org/index.php?title=भीमुनिपट्टणम्&oldid=3963" इत्यस्माद् प्रतिप्राप्तम्